________________
१४८ ]
बृहवृत्ति लघुन्याससंवलिते
[पाद-३, सूत्र-२८-३१
वृत्यर्थः । डेडियतः, डेडियतवान् , शेश्यितः, शेश्यितवान् , पोपुवितः, पोपुवितवान् । सेटावित्येव,-डीयते नः, डोनवान् , पूतः, पूतवान् , धृष्ट, धृष्टवान् , पिवण्णः, शिवण्णवान् , स्विन्नः, स्विन्नवान् , मिन्नः, मिन्नवान् ।। २७ ।।
न्या० स० न डीशीङ-न स्मर्यते इति-तेन भावारम्भादन्यत्रापि सामान्येन विधिः। पवित इति-'उवर्णात्' ४-४-५८ इति न प्रतिषेधः, 'पूङ क्लिशि' ४-४-४५ इति वेट । प्रषित इति 'आ.ित:' ४-४-७१ इति नित्यं निषेधे प्राप्ते धर्षितुमारब्धः प्रधृष्यते स्मेति वा वाक्ये क्ते 'नवा भावारम्भ' ४-४-७२ इतीट् । प्रर्षितवान् इति धर्षितुमारब्धवान् आरभ्भे क्तवत् , 'नवा भावारम्भे' ४-४-७२ इट् , एवम ग्रेतनेष्वपि । पोपुवित इतिपोप्यते स्म कर्मणि क्तः, अनेकस्वरत्वादिट् ‘उवर्णात्' ४-४-५८ इति न प्रतिषेधः 'पूडक्लिशि' ४-४-४५ इति विकल्पोऽपि न तिवा शवा * इति न्यायात् ।
डीन इत्यत्र-'डीयश्वी' ४-४-६१ इति नेट् । पूत इत्यत्र 'पूङक्लिशि' ४-४-४५ इति वेट । धृष्ट-इत्यत्र 'धृषशस' ४-४-६६ इति नेट् । दिवण्णः, स्विन्न, भिन्नः इत्यादिषु 'आदितः' ४-४-७१ इति नेट् ।
मृषः क्षान्तौ ।। ४. ३. २८ ।।
क्षान्तौ वर्तमानान्मृषः परौ सेटौ तक्तवतू किद्वन्न भवत: । मषितः, मषितवान् । क्षान्ताविति किम् ? अपमृषितं वाक्यमाह-सासूयमित्यर्थः । सेटावित्येव,-मृषू सहने चमृष्टः, मृष्टवान् ।। २८ ।।
क्वा ॥ ४. ३.२१ ॥
धातोः परः क्त्वा सेट किद्वन्न भवति । देवित्वा, सेवित्वा, वर्तित्वा, भ्रशित्वा, ध्वंसित्वा, वृश्चित्वा । कथं कुटत् कुटित्वा ? 'कुटादेङिद्वदणित' (४-३-१७) इति ङिद्वद्भावात् । सेडित्येव,-कृत्वा, इष्ट्वा, शान्त्वा ॥ २९ ।।
स्कन्दस्यन्दः॥ ४. ३. ३०॥
स्कन्दिस्यन्दिभ्यां परः क्त्वा किन्न भवति । स्कन्त्वा, स्यन्वा, प्रस्कन्ध, प्रस्यन्ध । के चित्र प्रस्कद्य प्रस्यद्येति यपः कित्त्वमिच्छन्ति, तन्मतसंग्रहार्थ क्त्वेति द्वितकारो निर्देशः । तकारादिः क्त्त्वेत्यर्थः । अनिडर्थः वचनम् । सेटि तु पूर्वसूत्रेण स्यन्दित्वेत्येव भवति ॥ ३० ।।
तुध-क्लिश-कुष-गुध-मृड-मृद-वद-वसः॥ ४. ३. ३१ ॥
नेति निवृत्तम् , एभ्यः परः क्त्वा सेट किवद्भवति । क्षुधित्वा, क्लिशित्वा, कुषित्वा, गधित्वा, मडित्वा, मदित्वा, उदित्वा, उषित्वा, । क्षुधेर्नेच्छन्त्यन्ये । 'क्त्त्वा' (४-३-२९) इति प्रतिषेधे 'वौ व्यञ्जनादेः सन्चाय्वः' (४-३-२५) इति विकल्पे च प्राप्ते वचनम् ।।३१।।
न्या० स०-क्षुधक्लिश-नेति निवृत्तमिति-मृडादीनामुपादानात् , तेभ्यो हि 'क्त्वा' ४-३-२६ इत्यनेन प्रतिषेधः सिद्ध इति तदुपादानमनर्थकं स्यात् , न वाच्यं क्षुधादीनामप्यु