________________
पाद- ३, सूत्र - २५-२७ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १४७
लुचित्वेति केचित्तु लुञ्चः क्तयोरपि सेटोर्वा कित्त्वमिच्छन्ति, तन्मते लुचितः लुञ्चितइति ।
गुफित्वेति- नन्वत्र न लोपे उकारोपान्त्यत्वादुत्तरेण 'वौ व्यञ्जनादे: ' ४-३-२५ इत्यनेन वा कित्त्वं प्राप्नोति तस्मिंश्च सति पक्षे गुणः प्राप्तः ? सत्यं, कितमाश्रित्य न लोपोतः संनिपातन्यायादुत्तरसूत्रकार्ये आत्मनिमित्तविहत्यै नोपतिष्ठते, तेन गुणो नोज्जह े । कोथित्वेति व्यावृत्तिबलादुत्तरेणापि विकल्पो न, किन्तु क्त्वेत्यनेन नित्यं निषेधः । वौ व्यञ्जनादेः सन्चाय्यः ॥ ४.३.२५ ॥
at उकारे इकारे चोपान्त्ये सति व्यञ्जनादेर्धातोः परः वत्वा सन् च सेटो वा द्विद्भवत: 'अय्व:' यकारान्ताद्वकारान्ताच्च न भवतः ।
द्युतित्वा द्योतित्वा दिद्युतिषते दिद्योतिषते, मुदित्वा, मोदित्वा मुमुदिषते, मुमोदिषते, लिखित्वा, लेखित्वा, लिलिखिषति, लिलेखिषति, श्वितित्वा श्वेतित्वा, शिश्वि`तिषते शिश्वेतिषते । वाविति किम् ? वर्तित्वा, विवर्तिषते । व्यञ्जनादेरिति किम् ? ओषित्वा ओषिषिषति । सेडित्येव, भुक्त्वा, बुभुक्षते । अय्व इति किम् ? देवित्वा, दिदेविषति ।। २५ ।।
न्या० स०-वौ व्यञ्जनादेः - विश्च य् च विय् वियिवाचरति क्विप् लुक् वेयनं पूर्वं क्वायां वेयित्वेति, अय्व इति व्यावृत्तो यान्तत्वे प्रयोगः कार्यः ।
उति शवदभ्यः क्तौ भावारम्भे ॥ ४. ३. २६ ॥
उकारे उपान्त्ये सति शवर्हेभ्योऽदादिभ्यश्च धातुभ्यो भावे आरम्भे चादिकर्मणि विहितौ तौ क्तक्तवतू सेटौ वा किद्वद्भवतः ।
कुचितमनेन, कोचितमनेन प्रकुचितः प्रकोचितः प्रकुचितवान्, प्रकोचितवान्, द्युतितमनेन द्योतितमनेन प्रद्युतितः, प्रद्योतितः, मुदितमनेन मोदितमनेन प्रमुदितः, प्रमोदितः, श्रद्भ्यः, रुदितमनेन, रोदितमनेन प्ररुदितः, प्ररोदितः, प्ररुदितवान्, प्ररोदितवान् । उतीति किम् ? श्वितितमनेन, प्रश्वितितः । शवद्द्भ्य इति किम् ? गुधितमनेन, प्रगुधितः । भावारम्भ इति किम् ? रुचिता कन्या । क्ताविति किम् ? प्रद्योतिषीष्ट, सेटावित्येव,रूढमनेन, प्ररूढः, प्ररूढवान् ।। २६ ।।
न्या० स० उति शव० - भावारम्भे इति सूत्रत्वात् समाहारः, यद्वा कर्मधारयः । कुचितमनेनेति कुच्यते स्म भावे क्तः ।
न डीङ्-शी-पूङ्-वृषि-दिवदि- स्विदि- मिदः || ४. ३. २७ ॥
भावारम्भ इति न स्मर्यते । एभ्यः परौ सेटौ क्तक्तवतू न किद्वद्भवतः ।
यतेः, डयितः, डयितवान्, शीङ्, - शयितः, -शयितवान्, पूङ्, पवितः पवितवान्, धृष्, - प्रधर्षितः, प्रर्धाषितवान्, क्ष्विद्-प्रक्ष्वेदितः, प्रक्ष्वेदितवान् स्विद्- प्रस्वेदितः, प्रस्वेदितवान् मिद्, - प्रमेदितः, प्रमेदितवान् । डीशीङ्ङामनुबन्धनिर्देशो यङ्लुनि