________________
पाद-३, सूत्र-१८-२१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१४५
ङिवद्भवति । कुटिता, कुटितुम् , कुटितव्यम् , कुटिस्वा, गुता, गुतुम् , नुविता, नुवितुम् , धुविता, धुवितुम् , कुङ्कङत् शब्दे-कुता, कुतुम् , कुविता, कुवितुम् । न्यनुवीत् न्यधुवीदित्यत्र ङित्त्वात् 'सिचि परस्मै समानस्याङिति' (४-३ ४४) इत्यनेन वृद्धिरपि न भवति ।
प्रििदति किम् ? उदकोटि,-उत्कोटः, उस्कोटयति, उच्चुकोट, तृणकोटः, उत्कोटकः । कुटादेरिति किम् ? लेखनीयम् । के चिल्लिखिमपि कुटादौ पठन्ति । अपरे तु कडस्फरस्फलान् कुटादौ पठित्वा पाठसामर्थ्यात् णिति वृद्धिनिषेधमिच्छन्ति-कडकः, स्फरकः, स्फलकः ॥१७॥
न्या० स०-कुटादे०-डिद्वद्भवतीति -प्रत्यासत्तेायात् यत्कार्य कुटादेत्द्विारा प्राप्नोति तस्मिन्नेव कार्ये ङित्वं न आत्मनेपदादौ, तेन चुकुटिषतीत्यादौ सन्नन्तस्य ङित्त्वा. दात्मनेपदं न भवति ।
विजेरिट् ॥ ४. ३. १८ ॥
विजेरिट डिद्वद्भवति । उद्विजिता, उद्विजितुम् , उद्विजितव्यम् , उद्विजिष्यते । इडिति किम् ? उद्वेजनम् , उद्वेजयति ।। १८ ॥
न्या. स० विजेरि०-औविजैति ओविजैप उभयोर्ग्रहणं, विजुकी इत्यस्यापि च थवि सेट्त्वात् प्राप्तं परमऽदाद्यनदाद्योरनदादेरेव ग्रहणमिति तस्य न भवति ।
उद्विजितेति-उद्वेजिता वृष्टिमिराश्रयन्त इति तु णिगन्तात् क्ते भविष्यति । वोर्णोः॥ ४. ३.११॥
ऊर्णोतेरिड्वा द्विद्भवति । प्रोणुविता, प्रोणविता, प्रोणु वितुम् , प्रोर्णवितुम् , प्रोर्णावितुम् प्रोण विष्यति, प्रोणविष्यति । इडित्येव,-प्रोर्णवनम् , प्रोर्णवनीयम् ॥ १९ ॥
शिदवित् ॥ ४. ३. २०॥
धातोः परो विद्वजितः शित्प्रत्ययो डिद्वद्भवति । इतः,-सुतः, जागृतः, वित्तः, अधीते, संवित्ते, दीव्यति, सुनुतः, तुदति, क्रोणाति, अधीयन् सिद्धान्तम् , प्रधीयानः, विदन् , संविदानः, जिनाति, विध्यति, गृह्वाति, वृश्चति, हतः, नन्ति, शंशान्तः, तन्तान्तः । अविदिति किम् ? एति, जुहोति, जयति, हन्ति । शिविति किम् ? चेषीष्ट, वेत्ता। कथं च्यवन्ते प्लवन्ते ? अन्तरङ्गत्वाद्गुणे कृते शवो लोपात्, स्थानिवद्भावाद्वा ॥२०॥
इन्ध्यसंयोगात्परोक्षा किद्धत् ॥ ४. ३. २१ ।।
इन्धेरसंयोगान्ताच्च धातोः परा अवित्परोक्षा किवद्भवति । समीधे, समोधाते, समीधिरे, निन्यतुः, निन्युः, विभिदतुः, बिभिदुः, ईजतुः, ईजुः, ऊचतुः, ऊचुः, सुषुपतुः, सुषुपुः, जजागरतुः, जजागरुः । इन्ध्यसंयोगादिति किम् ? सत्र से, दध्वंसे । परोक्षेति किम् ? इन्धिता, नेता । अविदित्येव,-निनय, निनयिथ, इयाज, इयजिथ ।