________________
बृहवृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-५७-६०
ऋमतां धातूनां यङो लुपि द्वित्वे सति पूर्वस्य रिरौरी चान्तो भवति । कृ-चरिकति, चर्कति, चरीकति, ह-जरिहति, जर्हति, जरीहति, नरिन्तीति. नरिनति, नतीति, नति, नरीनृतीति, नरीनति, वरिवृश्चीति, वरिवृष्टि, ववृश्चीति, वर्वृष्टि, वरीवृश्चीति, वरीवृष्टि, चलिक्लुपीति, चलिकल्प्ति, चल्क्लुपीति, चल्कल्प्ति, चलीक्लपीति, चलीकल्प्ति । लुपीति किम् ? नरीनृत्यते । ऋमतामित्येव,-कृ-चाकरीति, चाकति, चाकीर्तः, चाकिरति, गृ,-जागल्ति, तृ-तातति ॥५६॥
न्या० स०-रिरौ च०-वरीवृष्टीति-'संयोगस्यादौ २-१-८८ इति शलोपे 'यजसृज' २-१-८७ इति चस्य षः, परे गुणे विधेये शलोपश्चाऽसन् इति गुणाभावः । जागल्तीतिअयवृल्लेनदित्युक्तेर्यङ्लुप्यपि 'ग्रो यङि' २-३-१०१ इति लत्वम् ।
निजां शित्येत् ॥ ४. १,५७ ॥
निजिविजिविषां त्रयाणां शिति द्वित्वे सति पूर्वस्यैकारादेशो भवति । नेनेक्ति, नेनिक्ते, नेनिज्यात , नेनेक्तु, अनेनेक् , वेवेक्ति, वेविक्ते, देवेष्टि, वेविष्टे । शितीति किम् ? निनेज, निनिक्षति, अनोनिजत् । निजामिति बहुवचनेन निजिविजिविषस्त्रय एवादादिपर्यन्तपठिता गृह्यन्ते ॥५७।।
प-भृ-माहा-ङामिः ॥ ४. १, ५८ ॥
पृऋभृ मा हाङ् इत्येतेषां शिति द्वित्वे सति पूर्वस्येकारो भवति । पिपति, पिपृयात, इति, इत्र्याव , बिभति, बिभृयात , मिमीते, प्रमिमीत, जिहीते, अजिहीत । केचित्तु पृ पालनपूरणयोरिति जुहोत्यादौ दीर्घत्वं पठन्ति, तन्मतसंग्रहार्थं पृश्च ऋश्चेति विग्रहोऽऽत एव च बहुवचनम् । पिपति, पिपूर्तः पिपूर्याद । हाङिति कारः किम् ? ओहांक-जहाति । शितीत्येव,-पपार, आर, बमार, ममे, जहे। शितीति द्वित्वस्य विशेषणं किम् ? पर्पति, परीपति । अत्र यडन्तस्य द्वित्वं न शितीति न भवति ।।५।।
न्या० स०-पभृमाहा-शिति द्वित्वे सति भणनात् पृत् इत्यस्य व्युदासः ।
सन्यस्य ॥ ४. १.५१॥
धातोद्वित्वे सति पूर्वस्याकारस्य सनि परे इकारो भवति । पिपक्षति, पिपासति, प्रतीषिषति, जिह्वायकोयिषति । सनीति किम् ? पपाच । अस्येति किम् ? लुलूपति, पापचिषते ।। ५९।।
ओर्जान्तस्थापवर्गेऽवणे ॥ १. १. ६० ॥
धातोद्वित्वे सति पूर्वस्योकारान्तस्यावान्ते जान्तस्थापवर्गे परतः सनि परे इकारोऽन्तादेशो भवति । जु सौत्रो धातुः-जिजावयिषति, यियविषति, यियावयिषति, रिरावयिषति, लिलावयिषति, पिपविषते, पिपावयिषति, विभावयिषति, मिमावयिषति । प्रोरिति