SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ३६ . ] श्री सिद्ध हेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ५१ चादि स्वरोsनाड् ॥ १.२. ३६ ॥ 1 आङ्वजितश्वादिरव्ययसंज्ञकः स्वरे परेऽसन्धिर्भवति । अपेहि, आ एवं किल मन्यसे, आ एवं नु तत्, इ इन्द्रं पश्य, ई ईदृशः संसारः, उ उत्तिष्ठ, ऊ ऊषरे बीजं वपसि ए इतो भव, प्रो प्रश्रावय । चादिरिति किम् ? ! “तनेर्डउः” 5 [ विष्णो ! ] आगच्छ - प्रागच्छ । कथं तितउः - परिवपनम् ? [ उणा० ७४८. ] इति डउविधानबलादसन्धिर्भविष्यति । उत्तरत्रान्तग्रहणादिह केवलो गृह्यते, तेनेह न भवति - चेति, इतीह, नन्विति, वेति । स्वर इत्येव ? जानु उ-जानू । स्वरे परे इति प्रत्यासत्तेस्तन्निमित्तकसन्धिप्रतिषेधादिह दीर्घत्वलक्षणः सन्धिर्भवत्येव - जानु उ अस्य रुजति - जानू ग्रस्य रुजति । केचित् तु चाद्यचादिस्थानस्याचादिरूपत्वात् स्वरनिमित्तकमपि सन्धिमिच्छन्ति - 10 जानु उ अस्य रुजति- जान्वस्य रुजति । अनाङिति किम् ? ईषद् उष्णम्-ओष्णम्, आ इहि - एहि, श्र उदकान्ताद् - प्रोदकान्तात् प्रियप्रोथमनुव्रजेत्, आ आर्येभ्यः - श्रार्येभ्यो यशो गतं गौतमस्य, "ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद् वाक्य - स्मरणयोरङित् ” ।। ३६ ।। 15 न्या० स० – चादिरित्यादि । 'अनाङ' इत्यत्र पर्युदासाश्रयणेन सदृशग्रहणात्, चादिना स्वरस्य विशेषरणात् तदन्तत्वासम्भवात् सामानाधिकरण्यलाभात् केवलस्य ग्रहणमित्याह - प्रावजितश्चादिरव्ययसंज्ञकः स्वर इति वृत्तौ तु द्वितीयमुत्तरम् । श्रा एवं किल मन्यसे इति - अत्राकारो वाक्यालङ्कारे, पूर्ववाक्यार्थविपर्ययद्योतको वा । ऊष्यते पीड्यते बीजादि वस्त्वनेनेति "व्यञ्जनाद्०" [५. ३. १३२. ] घञि ऊषः सोऽस्मिन्नस्ति "मध्वा-20 दिभ्यो रः” [ ७. २. २६. ] इति रे ऊषरः । शृणोगि प्रति श्राव:, श्रोः श्राव:ओश्रावः, तं करोति णिचि पूर्ववद् हो 'प्रोश्रावय' इति क्रियापदमखण्डम् । श्रा उदकान्तादिति प्रत्राङ मर्यादायाम् तेन प्रियप्रोथानुव्रजनस्योदकमर्यादाभाव प्राङा द्योत्यते । श्रा श्रार्यभ्य इति प्रत्राङ अभिविधौ, तेन यशोगति प्रति श्रार्याणाम भविधित्वं द्योत्यते । मर्यादाऽभिविधौचेति-अवधिमताऽसम्बद्धोऽवधि:, अभिविधिः - अभिव्याप्तिः, अवधिमपि यो25 व्याप्नोतीत्यर्थः, अवधिमताऽसम्बद्धो योऽवधिः स मर्यादा, त परित्यज्य यो वर्तत इत्यर्थः । वाक्यस्मरणयोरिति वाक्यशब्देन वाक्यार्थ उच्यते, चादीनां द्योतकत्वाद अर्थस्यैव द्योत्यत्वात्, न तु शब्दस्येति । आ एवं किल मन्यसे पूर्व प्रक्रान्तवाक्यार्थस्यान्यथात्वद्योतनायायमत्राकारः, अन्ये तु वाक्यशब्देन वाक्यमेवाहुः, तत श्रा एवं किल मन्यसे, 'नैवं पूर्वममंस्थाः,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy