SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ५० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ३५.] मुनी इह, साधू एतौ, अमू इति, कुण्डे अत्र, माले इति, पचेते इति, पचेथे इति, पचावहे आवाम् । ईदूदेदिति किम् ? वृक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र । एषां प्लुतानामितावपि सन्धिर्न भवति-अग्नी३ इति, वायू३ इति । स्वर इत्येव ? तव ई-कामौ तवे । प्रत्यासत्तेः स्वरनिमित्तककार्यप्रतिषेधादिह भवत्येव-तव ई तवे आसाते । केचित् तु “मणीवोष्ट्रस्य लम्बेते 5 प्रियौ वत्सतरौ मम" [महाभारते] इति प्रयोगदर्शनाद् 'मणी इव-मणीव' इत्यादावसन्धिप्रतिषेधं वर्णयन्ति, तदयुक्तम्---वाशब्देनोपमानार्थेन सिद्धत्वात्, "मणी इवोद्भिन्नमनोहरत्विषौ” इत्यादावसन्धिदर्शनाच्च । अन्ये तु यथादर्शनं सन्धिमसन्धि चेच्छन्ति---मणीव, दम्पतीव, रोदसीव, मणी इव ।। ३४ ॥ न्या० स०-ईदेदित्यादि-'अग्नी३ इति' इत्यादौ "दूरादामन्त्र्यस्य०" [७.४.६६.]10 इति प्लुतः। तो इति-यथा स्वरे परे सन्धिकार्यनिषधस्तथा पूर्वस्थितेऽपि कि नेति ? सत्यम्-*सप्तम्या निर्दिष्टे पूर्वस्य* इति न्यायात् स्वरापेक्षया पूर्वदेशव्यवस्थितस्यैव ईदादेः सन्धिनिधः, न त पूर्वस्थिते स्वरे। यद्यप्येवं यत्र परत्र स्वरो भवति-'तवे आसाते' इति, तत्र पूर्वेणापि सह सन्धिप्रतिषेधः प्राप्नोतीत्यत आह-प्रत्यासत्तेरित्यादि । अयमर्थ:यस्मिन् सति यद् भवति तत् तस्य निमित्तमिति परस्वराश्रितत्वात् प्रथमं यत्वस्य तदनु15 अयादेशस्य च निषेधः, ते एव च परस्य स्वरस्य प्रत्यासन्न, एत्वं तु परं स्वरमन्तरेणापि भवतीति न तत् स्वरनिमित्तम्, न तत् प्रत्यासन्न चेति प्रत्यामत्तिन्यायार तन्निमित्तकस्यैव कार्यस्य निपध:, नातन्निमित्तकस्येति । वाशब्देनेत्यादि-भाष्यकारवातिककारयोरसम्मतत्वाच्चेति । 'दम्पती' इत्यत्र राजदन्तादित्वाद जायाया दम्भावः ।। पृथिवी च पृषोदरादित्वाद 'रोदसि' इदन्त प्रादेशः, ततो द्विवचनम् ।। ३४ ।। 20 अदोमु-मी ॥ १. २. ३५ ॥ अदस्शब्दसम्बन्धिनौ 'मु मी' इत्येतावसन्धी भवतः स्वरे परे । अमुमुईचा, अमी प्रासाते, अमी अश्वाः । अदसिति किम् ? अम्यत्र ॥ ३५ ।। न्या० स०-अद इत्यादि-अदसो मु-मी इति विग्रहः । ननु अमुष्य मु-मी इति विग्रहः प्राप्नोति, कथमदस इति ? सत्यम् अविवक्षि गर्थस्य प्रायोगिकस्यादस्शब्दस्यात्र25 प्रयोगः, तत्र तु सार्थको गृह्यत इति अदसशब्दसम्बन्धिकार्याभावेऽदस इति भवति । ह्रस्वत्वाभावे तु स्वैरादिवत् सर्व द्रष्टव्यम्, सौत्रत्वाद् वा समाहारेऽपि न ह्रस्वः । प्रम्यत्रति-"अम गती" इत्यतो भावे घत्रि अमः, सोऽस्यास्तीति इन् ।। ३५।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy