SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ४४ ] बृहवृत्ति-लघुन्याससंवलिते [पा० २. सू० १६-२१.] न्या० स०-प्रोमाङोति । मा+ऊढा-प्रोढेति-"गति-क्वन्य०" [३. १. ४२] इति समासः । ऋशेः सौत्राद् गत्यर्थात् स्तुत्यर्थाद् वा "ऋशि-जनि०" [ उरणा० ३६१. ] इति किति ये ऋश्यः, खटवश्यति निक्षेपणीया' इत्यादिक्रिया योज्या, तथा 'बध्यतॊः' इति 'भक्षणीयं वर्जनीयं वा' इति योगः ।। १८ ।। उपसर्गस्यानिणेधेदोति ॥ १. २. १६ ॥ उपसर्गसम्बन्धिनोऽवर्णस्य इण एधतिवजिते एकारादावोकारादौ च धातौ परे लुग् भवति । प्रेलयति, परेलयति, प्रोखति, परोखति । उपसर्गस्येति किम् ? प्रगता एलका अस्मात् प्रैलको देशः । अनिणेधिति किम् ? उपैति, परैति, उपैधते, परैधते । एदोतीति किम् ? उपायते, प्लायते ।। १६ ।। न्या० स०-उपसर्गस्येत्यादि-इण च एच्च-इणेत्, न इणेत्-अनिणेत्, अनिणेच्च 10 तत् एच्च-अनिणेधेत, अनिणेच्च ओच्चेत्यादिविग्रहः, न विद्यते इणेधौ यत्र सोऽनिणेध, स प्रासावेच्च, ततो द्वन्द्व इति वा ।। १६ ।। वा नाम्नि ॥ १. २. २० ॥ नामावयवे एकारादावोकारादौ च धातौ परे उपसर्गसम्बन्धिनोऽवर्णस्य ।। लुग् वा भवति । उपेकीयति, उपैकीयति; प्रोषधीयति, प्रौषधीयति ।। २० ।। 15 न्या० स०–वा नाम्नीति । उपेकीयतीति-अत्र पस्य "धुटस्तृतीयः" [२. १. ७६.] इति बत्वं न *प्रसिद्ध बहिरङ्गम* इति न्यायात्, न च वाच्यम्-"स्वरस्य पर." [७. ४. ११०.] इत्यस्य "न सन्धि०" [७. ४. १११.] इत्यादिना बाधितत्वात् प्राप्नोतीति, यतस्तत्र परिभाषाऽपि *प्रसिद्ध बहिरङ्गम् इत्यनेन न्यायेनाबाधि, तत्र सूत्रे सन्धावपि सिद्ध द्विग्रहणात् ।। २० ।। इवणदिरस्वे स्वरे य-व-र-लम् ॥ १. २. २१ ॥ इवर्णोवर्ण-ऋवर्ण-लवर्णानामस्वे स्वरे परे यथासङ्घय 'य, व, र, ल्' इत्येते आदेशा भवन्ति । दध्यत्र, नद्येषा, मध्वत्र, वध्वासनम्, पित्र्यर्थः, कादयः, लनुबन्धः, लाकृतिः । इवणदेरिति किम् ? पचति । अस्व इति किम् ? दधीदम् । स्वर इति किम् ? मधु पिबति । केचित् तु 'इवर्णादिभ्यः25 परान् य-व-र-लान्' इच्छन्ति-दधियत्र, तिरियङ्, मधुवत्र, भूवादयः, तन्मत 20
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy