________________
[पा० २. सू० १७-१८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ४३
प्रध्ययनम् ; हलस्य ईषा-हलीषा, एवम्-लाङ्गलीषा; मनस ईषा-मनीषा; हलीशा; लाङ्गलीशा' इत्यादि, पृषोदरादित्वाद् भविष्यति । कथं तुनै त्रै, नुवै न्यै ? निपातान्तरमेतत् ।। १६ ।।
_ न्या० स०-अनियोग इत्यादि। अवधारणम् अवश्यम्भाव इत्यर्थः । इहेवेतिवाक्यालङ्कारे एवशब्दः । प्रमवेति-एतेषु सर्वेष्वपि स्वरूपाख्यानमेवास्ति, न तु व्यापारण- 5 मिति । यद्यव्ययेन सह समासस्तदा प्रमा-अमन्तेनैवेत्यर्थः, निमूलकाषं कषतीत्यादाविति । वृत्तिरपीति-'मुमूर्ष' इत्येवंरूपा सन्प्रत्ययस्य वा वृत्तिः प्रवृत्तिरित्यर्थः । सीम्नोऽन्त एकदेशः । अध्ययनमिति-प्रशब्दस्य ङप्रत्ययान्तस्य हितादित्वात् समासः । त्वै इतितुशब्दस्योकारलोपे त्वै इति रूपं मन्यते परः, ततः केन सूत्रेणावर्णलोप इति परस्याशयः ।
10
15
वौष्ठौतौ समासे ॥ १. २. १७ ॥
प्रोष्ठशब्दे प्रोतुशब्दे च परेऽवर्णस्य लुग् वा स्यात्, तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । बिम्बोष्ठी, बिम्बौष्ठो, बिम्बोष्ठा, बिम्बौष्ठा; स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे राजपुत्रौष्ठं पश्य, हे छात्रौतुस्वरं शृण । अवर्णस्येत्येव ? शुच्योष्ठी ।। १७ ।।।
न्या० स० पौष्ठौतावित्यादि-पत्र सौत्रत्वात् समाहारः, अन्यथा “प्राणितूर्य" [३. १. १३७.] इति 'स्वैः' इति व्या त्या निषध: स्यात्, यद्वा पृटापुटिकेतिवद् ओष्ठावयवयोगान समुदायोऽप्योष्ठ इति प्रक्रियया कर्मधारयः । तौ चेनिमित्तेति-तेन आ ईषद् प्रोष्ठः-अनेनैवाऽऽङो लोपे अोष्ठः, परम अाष्ठो यासां ताः परमौष्ठा इत्यत्र लुग न भवति । बिम्ब्याः फलं बिम्बम्, "हेमादिभ्योऽत्र" [६. २. ४५.] ।। १७ ।।
ओमाङि॥ १. २. १८ ॥
अवर्णस्य प्रोमि प्राङादेशे च परे लुग् भवति, आङि दीर्घत्वेनैव सिद्धे लुग्विधानमनर्थकं स्यादिति 'पाङ्' इति प्राङादेशो गृह्यते । अद्योङ्कारः, सोमित्यवोचत्; आङि-या + ऊढा-अोढा, अद्य + प्रोढा-अद्योढा; सा+प्रोढासोढा; आ-ऋश्यात्-अात्, अद्य+अात्-अद्यात्, खट्वा+अर्ध्यात्-25 खट्वात्, पा+इहि-एहि; उप+एहि-उपेहि; परा+एहि-परेहि; एवम्उपेतः । प्रोमाङीति किम् ? तवोदनः । अवर्णस्येत्येव ? आ + ऋतोः-अर्तोः, दध्यर्तोः ।। १८ ॥
20