________________
[पा० १ सू० ३३-३४.]
३० ]
बृहद्वृत्ति- लघुन्याससंवलिते
इति पदत्वे "सपूर्वात् प्रथमान्ताद् वा " [ २. १ ३२. ] इति विकल्पप्रसङ्गः, तस्मात् तदन्तः समुदाय एवाव्ययम्, न प्रत्ययमात्रमिति । अर्जुनत इति प्रत्र सप्तम्येकवचनस्य लुप् ।। ३२ ।।
विभक्तिथमन्ततसाद्याभाः ।। १. १. ३३ ।।
विभक्त्यन्त प्रतिरूपकाः, थमवसाना ये तसादयः प्रत्ययास्तदन्तप्रतिरूप - 5 काश्च शब्दा अव्ययसंज्ञा भवन्ति । अहंयुः, शुभंयुः । अस्तिक्षीरा ब्राह्मणी । कुतः, यथा, तथा, कथमिति । अहम् १; शुभम् कृतम्, पर्याप्तम् २; येन, तेन, चिरेण, अन्तरेण ३; ते, मे, चिराय, अह्नाय ४; चिरात्, अकस्मात् ५; चिरस्य, अन्योन्यस्य, मम ६; एकपदे, अग्रे, प्रगे, प्राहणे, हेतौ, रात्रौ, वेलायाम्, मात्रायाम् ७ । एते प्रथमादिविभक्त्यन्तप्रतिरूपकाः । अस्ति, 10 नास्ति, असि, अस्मि, विद्यते भवति, एहि, ब्रूहि, मन्ये, शङ्क े, अस्तु, भवतु, पूर्यते, स्यात्, ग्रास, ग्रह, वर्त्तते, नवर्त्तते, याति, नयाति, पश्य, पश्यत, प्रादह, आदक, प्रत इति तिवादिविभक्त्यन्तप्रतिरूपकाः ।। ३३ ।।
न्या० स० विभक्ति० - प्राबङ्केति प्रत्र “तकु कृच्छ्रजीवने" इत्यस्य दकुरिति पठन्ति ।। ३३ ।।
स्थाने
20
वत्तस्याम् ॥ १. १. ३४ ।।
तत्-तस्याम्प्रत्ययान्तः शब्दोऽव्ययसंज्ञो भवति ।
वत् - तसिसाहचर्याद्
'आम्' इति तद्धितस्य " किंत्याद्येऽव्यय० " [ ७. ३. ८. ] इत्यादिना विहितस्यामो ग्रहणम् । मुनेरहं मुनिवद् वत्तम्, "तस्यार्हे क्रियायां वत्" [ ७. १. ५१. ] इति वत् । क्षत्रिया इव क्षत्रियवद् युद्धयन्ते, “स्यादेरिवे" 25 इति वत् । पीलुमूलेनैकदिक् - पीलुमूलतो विद्योतते विद्युत्, “ तसि:" [ ६. ३. २११. ] इति तसिः । उरसैकदिक्- उरस्तः, “यश्चोरस : " [ ६. ३. २१२. ] इति तसिः । उच्चैस्तमाम्
[ ७. १. ५२. ]
आम्—उच्चैस्तराम् ।
11 38 11
न्या० स०-वत्तस्याम्० - प्रामिति षष्ठीबहुवचनस्य तद्धितस्य परोक्षास्थान- 30 निष्पन्नस्य चाविशेषेण त्रयाणामपि ग्रहणं प्राप्नोति द्वयोरेव चेष्यतेऽतोऽतिव्याप्त्युपह