SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [पा० १ सू० ३२.] श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ २६ होस्वित्, ग्रहह, नहवै, नौ, नवा, अन्यत्, अन्यत्र, शव, शप्, अथकिम्, विषु, पट्, पशु, खलु, यदिनाम, यदुत, प्रत्युत, यदा, जातु यदि, यथाकथाच, यथा, तथा, पुद्, अथ, पुरा, यावत्, तावत् दिष्ट्या, मर्या, आम, नाम, स्म, इतिह, सह, अमा, समम्, सत्रा, साकम्, सार्धम्, ईम्, सीम्, कीम्, आम्, आस्, इति, अव, अड, अट, बाह्या, अनुषक् खोस्, अ, आ, इ, ई, उ, 5 ऊ, ऋ, ऋ, लृ, लृ, ए, ऐ, ओ, औ, प्र, परा, अप, सम्, अनु, अव, निस्, दुस् - एतौ रान्तावपि, आङ्, नि, वि, प्रति, परि, उप, अधि, अपि, सु, उद् अति, अभि इति चादयः । बहुवचनमाकृतिगरणार्थम् ।। ३१ ।। वाचक न्या० स०-चादय-० -० श्रनुकार्यादाविति प्रदिशब्दादत्युच्चैसावित्यत्र स्यातिशब्दस्य, चिनोतीति 'च' इत्येवं क्रियाप्रधानस्य च चशब्दस्य नाव्ययसज्ञेति 10 ।। ३१ ।। अधप्तस्वाद्या शसः ।। १. १. ३२ ।। धरण, वर्जितास्तस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं शब्दरूपमव्ययसंज्ञं भवति । देवा अर्जुनतोऽभवन्, अत्र षष्ठ्यन्ताद् “व्याश्रये तसुः " [७. २. ८१.] ततः; अत्र पित्तस्, तत्र, इह, क्व, कदा, एतहि, 15 अधुना, इदानीम्, सद्यः, परेद्यवि, पूर्वेद्युः, उभयद्युः, परुत्, परारि, ऐषमः, कहि, यथा, कथम्, पञ्चधा, ऐकध्यम्, द्वैधम्, द्व ेधा, पञ्चकृत्वः, द्वि:, सकृत्, बहुधा, प्राक्, दक्षिणतः, पश्चात्, पुरः, पुरस्तात्, उपरि, उपरिष्टात्, दक्षिणा, दक्षिणाहि, दक्षिणेन । द्वितीया करोति क्षेत्रम् । शुक्लीकरोति । अग्निसात् संपद्यते 120 देवत्रा करोति । बहुशः । प्रधरिणति किम् ? पथिद्वं धानि, संशयत्र धानि । स इति किम् ? पचतिरूपम् ।। ३२ ।। न्या० स० - श्रधरण ० - तस्वादयः प्रत्ययाः, ते च प्रकृत्यविनाभाविन इति तैः प्रकृतिरनुमीयते, तस्याचं ते विशेषणत्वेनाऽऽश्रीयन्ते, ततः, “विशेषरणमन्तः” [७. ४. ११३.] इति तदन्तविज्ञानं भवतीत्याह — तदन्तमिति । किश्व प्रत्ययस्यैवाव्ययत्वे अर्जुनत इत्यादी25 प्रत्ययमात्रादव्ययादर्थवत्त्वेन नामत्वे स्याद्युत्पत्ती "प्रत्ययः प्रकृत्यादेः " [ ७. ४. ११५. ] इति वचनात् प्रत्ययमात्रस्यैव प्रकृतित्वेन तदन्तत्वे पूर्वस्य च "नाम सिद० " [ १.१.३१. ]
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy