SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-लघुन्याससंवलिते [ पा० २. सू० २. ] ५६२ ] कृते षोडन्निति शब्दान्तरं नकारान्तं राजन्शब्दवन्निपातयन्ति । ततश्च षोडानमिच्छतीति क्यनि, नकारलोपे ईत्वे च षोडीयतीति सिद्ध्यतीति मन्यन्ते । षड्भिः प्रकारैः षोढा, षड्ढा, अत्र धाप्रत्यये षषोऽन्तस्य वोत्वं धकारस्य तु नित्यं ढत्वम् । यत्तु षड्धेति रूपं न तत् धाप्रत्यये किं तु षड् दधाति धयति वेति 'श्रतो डोऽह वावाम:' [ ५.१.७६ ] इति डे कृते स्त्रियामापि च 5 भवति, निपातनस्य चेष्टविषयत्वादत्रोत्वढत्वे न भवतः ।। ६१ ।। न्या० स० -- एकादश० । उत्तरपदादिष्विति । प्रदिपदाद्धाप्रभृतिप्रत्ययानां ग्रहः । एकोत्तरा दशेति प्रत्रोत्तरशब्दोऽधिकवचनः । नकारान्तमिति स्वमते तु तकांरान्तो निपातः ॥। ३. २. ६१ ।। दिवत्र्यष्टानां द्वाप्रयोटा प्राक् शतादनशीतिबहु- 10 व्रीहौ ॥ ३.२. ६२ ॥ पञ्चदश । द्वित्रि अष्टन् इत्येतेषां यथासंख्यं द्वा त्रयस् अष्टा इत्येते प्रदेशा प्राक् शतात् संख्यायामुत्तरपदे भवन्ति, 'अनशीतिबहुव्रीहौ' अशीति बहुव्रीहिसमासविषयं चोत्तरपदं वर्जयित्वा । द्वाभ्यामधिका दश द्वौ च दश चेति वा द्वादश, एवं द्वाविंशतिः, द्वात्रिंशत्, त्रयोदश, त्रयोविंशतिः, त्रयस्त्रिंशत्, अष्टादश, 15 अष्टाविंशतिः, अष्टात्रिंशत् । द्वित्र्यष्टानामिति किम् ? प्राक्शतादिति किम् ? द्विशतम्, त्रिशतम्, अष्टशतम्, द्विसहस्रम् । त्रिसहस्रम् अष्टसहस्रम्, अनशीति बहुव्रीहाविति किम् ? द्वयशीतिः, त्र्यशीतिः, द्वौ वा त्रयो वा द्वित्राः, त्रिचतुराः, अष्टनवाः, द्विर्दश द्विदशा, एवं त्रिदशाः । प्राक्शतादित्यवधेः संख्यापरिग्रहादिह न भवति, द्वैमातुरः, त्रैमातुरः, 20 अष्टमातुरः, द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य ।। ६२ ।। न्या० स०--- द्विश्यष्टानां० | संख्यायामुत्तरपदे इति पूर्वपदस्य साक्षादेव निर्देशात् प्राक् शतादित्यवधेरनशीतिपर्युदासादशीतेः संख्यायाः प्रतिषेधात् संख्यारूपस्यैवोत्तरपदस्य ग्रहणम् । विंशतिरिति द्वौ दशतौ मानमस्या: 'विंशत्यादय:' [६.४.१७३.] देशदर्थे विम्भावः शतिश्च प्रत्ययः ।। ३. २. ९२ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy