SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ५७८ ] बृहद्वृत्ति-लघुम्याससंवलिते [पा० २. सू० ६२-६३.] स्त्रियामाप् न भवति । एवं यथा तदेत्यादि। परत्वादिति कल्याणीप्रियेत्यादौ 'नाप्रियादौ' | ३.२.५३. ] इत्यादिप्रतिषेधः सावकाशः। भवत्पत्र इत्यादौ त्वयं । सर्वा प्रियाऽस्य सर्वप्रिय इत्यादौ तुभयप्राप्तौ द्वयोरन्यत्र सावकाशत्वे परत्वादनेन पुभाव इत्यर्थः । कन्यापुरमिति कन्याशब्दो व्याकरणे कन्य इति पुमानपि प्रसिद्ध इति 'परतः स्त्री' [ ३. २. ४६. ] इति । अस्यादाविति किमिति न च स्याद्युत्पत्तेः प्रागेवात्र पुभावः 5 कथं न भवतीति वाच्यं । अस्यादाविति वचनात् । यतः परः स्यादिः प्रयुज्यते तस्य पुभावो न भवति। अन्यथाऽस्यादावित्यस्यानर्थक्यं स्यात् । अथोत्तरपदे परे इत्यनुवर्तनात् सर्वस्यै दक्षिणपूर्वस्यै इत्यादौ निमित्तभूतस्योत्तरपदस्याभावात् पुभावो न भविष्यति किमऽस्यादावित्यनेन ? सत्यं, अत एव सर्वस्य इत्यादौ निमित्तभूतस्योत्तरपदस्याभावात् पुभावनिवृत्त्यर्थादऽस्यादाविति वचनादऽत्रोत्तरपद इति नास्तीति ज्ञायते । तेन यथेत्यादावपि10 पुभावः सिद्धः। न च अस्याःपुत्र इत्याक्रोशे षष्ठ्या अलुप्युत्तरपदे पुभावनिषेधार्थमऽस्यादाविति वाच्यं, अत्र विभक्त्या व्यवधानादत्तरपदे सर्वाद्यऽभावात । एतदर्थत्वे च ड प्रतिषेध एव कर्तव्यः स्यानास्यादाविति । दक्षिणोत्तरपूर्वाणामिति 'न सर्वादिः' [१. ४. १२.] इति सर्वादित्वाभावः । सर्वस्य । दक्षिणपूर्वस्यै इत्युक्त ततश्चात्र पुवद्भावः स्वयमेव न भविष्यति। सर्वादेर्ड स्पूर्वेति स्विधानात्, अन्यथा आबन्तत्वाभावात् स15 न स्यात् ? उच्यते, यदा सर्वाशब्दादऽग्रे भ्यस् तदापि पुवत् माभूत् इत्यस्यादिग्रहणम् ।। ३. २. ६१ ।। मुगक्षीरादिष्ठ वा ॥ ३. २. ६२ ॥ मृगक्षीरादिसमासशब्देषु परत: स्त्रीलिङ्गमनेकार्थेऽस्त्र्यर्थे चोत्तरपदे पुंवद्वा भवति । मृग्याः क्षीरं मृगक्षीरम्-मृगीक्षीरम्, एवं मृगपदम्, मृगीपदम्, 20 मृगशावः, मृगीशावः, कुक्कुटाण्डम्, कुक्कुटयण्डम्, मयूराण्डम्, मयूर्यण्डम्, काकाण्डं, काक्यण्डम्, काकशावः, काकीशावः । पुंस्त्रीलिङ्गपूर्वपदभेदेन समासविवक्षायां सूत्रानारम्भे मृगक्षीरादयो न सिद्ध्यन्ति, मृगक्षीरादयः प्रयोगतोऽनुसर्तव्याः ।। ६२ ।। न्या० स०--मृगक्षीरा०। पुंस्त्रीलिङ्गति ननु मृगस्य पदं मृगपदं मृग्याः पदं25 मृगीपदमिति कृते सेत्स्यति किमर्थमिदमित्याशङ्का। मृगक्षीरादय इति आदिशब्दात् मयूराण्डमित्यादि । एतच्च मृग्याः क्षीरमिति कृते द्रष्टव्यम् ।। ३. २. ६२ ।। ऋदुदितरतमरूपकल्पब्रुवचेलगोत्रमतहते वा हस्वश्च ॥३. २. ६३ ॥ ऋदिदुदिच्च परतः स्त्रीलिङ्गशब्दस्तरादिषु प्रत्ययेषु ब्रुवादिषु च30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy