SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ६४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५७६ स्त्र्येकार्थेषूत्तरपदेषु ह्रस्वाऽन्तः पुंवच्च वा भवति । तर, पचन्तितरा, पचत्तरा, पचन्तीतरा, श्रेयसितरा, श्रेयस्तरा, श्रेयसीतरा, विदुषितरा, विद्वत्तरा, विदुषीतरा। तम, प्रचन्तितमा, पचत्तमा, पचन्तीतमा, श्रेयसितमा श्रेयस्तमा,श्रेयसीतमा, विदुषितमा, बिद्वत्तमा, विदुषीतमा, रूप, पचन्तिरूपा, पचद्र पा, पचन्तीरूपा, श्रेयसिरूपा, श्रेयोरूपा, श्रेयसीरूपा, विदुषिरूपा, विद्वद् पा, विदुषीरूपा। कल्प, 5 पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा, विदुषिकल्पा, विद्वत्कल्पा, विदुषीकल्पा, ब्रुव, पचन्ती चासौ ब्रुवा च पचन्तिब्रुवा, पचढुवा, पचन्तीब्रुवा, श्रेयसिब्रुवा, श्रेयोब्रुवा, श्रेयसीब्रुवा, विदुषिब्रुवा, विद्वब्रुवा, विदुषीब्रुवा, चेलट्, टिद्वचनं ङ्यर्थम्- पचन्ती चासौ चेली च पचन्तिचेली, पचच्चेली, पचन्तीचेली, श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली, विदुषिचेली, विद्वच्चेली, विदुषीचेली, गोत्र,10 पचन्ती चासौ गोत्रा च पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा, श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा, विदुषिगोत्रा, विद्वद्गोत्रा, विदुषीगोत्रा, मत, पचन्ती चासौ मता च पचन्तिमता, पचन्मता, पचन्तीमता, श्रेयसिमता, श्रेयोमता, श्रेयसीमता, विदुषिमता, विद्वन्मता, विदुषीमता, हत, पचन्ती चासौ हता च पचन्तिहता, पचद्धता, पचन्तीहता,श्रेयसिहता, श्रेयोहता,श्रेयसीहता, विदुषिहता,15 विद्वद्धता, विदुषीहता, एवं सुदतितरेत्यादि ब्रुवादयः कुत्साशब्दा: 'निन्द्यं कुत्सनैः' [३. १. १००.] इति च समासः । ऋदुदिदिति किम् ? कुमारितरा, किशोरितरा, किशोरितमा। एकार्थ इत्येव ? पचन्त्या हता-पचन्तीहता । विदुष्या हता-विदुषीहता। तरादिष्विति किम् ? पचत्पाशा। विद्वद्वृन्दारिका ।। ६३ ।। 20 न्या० स०--ऋदुदि०। अत्र श्रेयस् शब्दात् कल्पप् नोदाह्रियते अतमबादेरिति वचनात् । पचन्तिहतेति हतशब्दस्य पापादित्वेऽपि सूत्रत्वाद् बाहुलकाद् वा समासः । चेलेति 'चिलत् वसने' चिलति गुणान् इति 'लिहादिभ्यः' [५. १. ५० ] इत्यच् । गोत्रेति अहं पचामोत्येवंरूपां गां वाचं त्रायत इति गोत्रा, 'मातो ड' [५. १.७६.1 ड: । मतेति मन्यतेः सत्यर्थे 'ज्ञानेच्छा' [५. २. ६२. ] इत्यादिना क्तः। कुमारितरे-25 त्यादिषु ‘ङयः' [३. २. ६४.] इत्यनेन सूत्रेण ह्रस्वः ।। ३. २. ६३ ।। ड्या । ३. २. ६४ ॥ ड्यन्तस्य परतः स्त्रीलिङ्गस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy