________________
५४० ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १. सू० १५६. ]
न्या० स०-- कडारा० । जैमिनिकडार इति जेमन्तीति 'विभुजेमामिन:' जेमिनः, यद्वा जेमे : 'विपिनाजिनादय: २८४ ( उणादि ) इतीने जेमिनस्तस्यापत्यं ऋषित्वेऽपि बाह्वादेराकृतिगणत्वादित्रि जैमिनिः । गडुलगालव इति गडुरस्याऽस्ति सिध्मादित्वात् लः । गडोरपत्यं, ऋष्णण्, ऋफिडादित्वाल्लः ।। ३. १. १५८ ।
धर्मार्थादिषु द्वन्द्वे ॥ ३. १. १५६ ॥
धर्मार्थादौ द्वन्द्व े समासे प्राप्तपूर्वनिपातं वा पूर्वं निपतति । धर्मार्थों, अर्थधमौं, कामार्थों, अर्थकामौ शब्दार्थोंौं, अर्थशब्दौ प्राद्यन्तौ अन्तादी, अग्नेन्द्र, इन्द्राग्नी, चन्द्रार्को, अर्कचन्द्रौ, अश्वत्थकपित्थौ, कपित्थाश्वत्थौ, इत्यादिषु स्वराद्यदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते, सर्पिर्मधुनी, मधुसर्पिषी, गुणवृद्धी, वृद्धिगुणौ, दीर्घलघू, लघुदीघौं, चन्द्रराहू, राहुचन्द्रौ, इत्यादिष्विदु- 10 दन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते तपः श्रुते, श्रुततपसी, द्रोणभीष्मौ भीष्मद्रोणौइत्यादिष्वर्यत्वान्नित्यं पूर्वनिपाते प्राप्ते, शकृन्मूत्रम्, मूत्रशकृत्, कुशकाशम्, काशकुशम्, करभरासभौ, रासभकरभौ इत्यादिषु लघ्वक्षरत्वात्पूर्वनिपाते प्राप्ते, समीरणाग्नी, अग्नीसमीरणौ, आदित्यचन्द्रौ चन्द्रादित्यौ, पाणिनीय रौढीयाः, रौढीयपाणिनीयाः, जित्याविपूयविनीयाः, विपूयविनीयजित्याः, इत्यादिष्वल्प-15 स्वरत्वान्नित्यं पूर्वनिपाते प्राप्ते, ब्राह्मणक्षत्त्रियविट्शूद्राः शूद्रविट्क्षत्त्रियविप्राः, भीमसेनार्जुनौ अर्जुन भीमसेनौ, देवापिशंतनू, शंतनुदेवापी, इति वर्णभ्रातृलक्षणेऽनुपूर्वं निपाते प्राप्ते विकल्पार्थं वचनम् । बहुवचनमाकृतिगरणार्थम् । तेन वसन्तग्रीष्मौ, ग्रीष्मवसन्तौ शुक्रशुची, शुचिशुकौ इत्यादयोऽपि
द्रष्टव्याः ।। १५६ ।।
5
20
न्या० स० -- धर्मार्थादि० । सर्पिर्मधुनी इति न दधि' [ ३. १. १४५.] इति न समाहारः । तपः श्रुते इति दधिपयश्रादित्वान्नित्यमत्रैकार्थत्वाभावः । अत्रायत्वात्तपोभीष्मयोनित्यं पूर्वनिपातः प्राप्त इति न्यासः । शकृन्मूत्रमिति प्रत्रैकवद्भावो 'गवाश्वादिः ' [ ३. १. १४४. ] इत्यनेन । रौढीया इति रूढस्यापत्यं रौढिस्तस्य छात्रा 'दोरीय: ' [ ६.३.३२. ] तेन नटवधीति नटस्यापि जातित्वं त्रिलिङ्गा च यान्विता आजन्मेति अनेन 25 कुमारादय इव नटं कुलमिति । विपूयविनीयजित्या इति यादृश एव गणे दृष्टस्तादृश एव प्रयोगः, न तु विनीयविपूयजित्यादयः जित्याशब्दस्यैव पूर्वपरभावः ।। ३. १. १५६ ।।