SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५४० ] बृहद्वृत्ति - लघुन्याससंवलिते [ पा० १. सू० १५६. ] न्या० स०-- कडारा० । जैमिनिकडार इति जेमन्तीति 'विभुजेमामिन:' जेमिनः, यद्वा जेमे : 'विपिनाजिनादय: २८४ ( उणादि ) इतीने जेमिनस्तस्यापत्यं ऋषित्वेऽपि बाह्वादेराकृतिगणत्वादित्रि जैमिनिः । गडुलगालव इति गडुरस्याऽस्ति सिध्मादित्वात् लः । गडोरपत्यं, ऋष्णण्, ऋफिडादित्वाल्लः ।। ३. १. १५८ । धर्मार्थादिषु द्वन्द्वे ॥ ३. १. १५६ ॥ धर्मार्थादौ द्वन्द्व े समासे प्राप्तपूर्वनिपातं वा पूर्वं निपतति । धर्मार्थों, अर्थधमौं, कामार्थों, अर्थकामौ शब्दार्थोंौं, अर्थशब्दौ प्राद्यन्तौ अन्तादी, अग्नेन्द्र, इन्द्राग्नी, चन्द्रार्को, अर्कचन्द्रौ, अश्वत्थकपित्थौ, कपित्थाश्वत्थौ, इत्यादिषु स्वराद्यदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते, सर्पिर्मधुनी, मधुसर्पिषी, गुणवृद्धी, वृद्धिगुणौ, दीर्घलघू, लघुदीघौं, चन्द्रराहू, राहुचन्द्रौ, इत्यादिष्विदु- 10 दन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते तपः श्रुते, श्रुततपसी, द्रोणभीष्मौ भीष्मद्रोणौइत्यादिष्वर्यत्वान्नित्यं पूर्वनिपाते प्राप्ते, शकृन्मूत्रम्, मूत्रशकृत्, कुशकाशम्, काशकुशम्, करभरासभौ, रासभकरभौ इत्यादिषु लघ्वक्षरत्वात्पूर्वनिपाते प्राप्ते, समीरणाग्नी, अग्नीसमीरणौ, आदित्यचन्द्रौ चन्द्रादित्यौ, पाणिनीय रौढीयाः, रौढीयपाणिनीयाः, जित्याविपूयविनीयाः, विपूयविनीयजित्याः, इत्यादिष्वल्प-15 स्वरत्वान्नित्यं पूर्वनिपाते प्राप्ते, ब्राह्मणक्षत्त्रियविट्शूद्राः शूद्रविट्क्षत्त्रियविप्राः, भीमसेनार्जुनौ अर्जुन भीमसेनौ, देवापिशंतनू, शंतनुदेवापी, इति वर्णभ्रातृलक्षणेऽनुपूर्वं निपाते प्राप्ते विकल्पार्थं वचनम् । बहुवचनमाकृतिगरणार्थम् । तेन वसन्तग्रीष्मौ, ग्रीष्मवसन्तौ शुक्रशुची, शुचिशुकौ इत्यादयोऽपि द्रष्टव्याः ।। १५६ ।। 5 20 न्या० स० -- धर्मार्थादि० । सर्पिर्मधुनी इति न दधि' [ ३. १. १४५.] इति न समाहारः । तपः श्रुते इति दधिपयश्रादित्वान्नित्यमत्रैकार्थत्वाभावः । अत्रायत्वात्तपोभीष्मयोनित्यं पूर्वनिपातः प्राप्त इति न्यासः । शकृन्मूत्रमिति प्रत्रैकवद्भावो 'गवाश्वादिः ' [ ३. १. १४४. ] इत्यनेन । रौढीया इति रूढस्यापत्यं रौढिस्तस्य छात्रा 'दोरीय: ' [ ६.३.३२. ] तेन नटवधीति नटस्यापि जातित्वं त्रिलिङ्गा च यान्विता आजन्मेति अनेन 25 कुमारादय इव नटं कुलमिति । विपूयविनीयजित्या इति यादृश एव गणे दृष्टस्तादृश एव प्रयोगः, न तु विनीयविपूयजित्यादयः जित्याशब्दस्यैव पूर्वपरभावः ।। ३. १. १५६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy