SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ [ पा० १. सू० १४५. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५३१ न दधिपय आदि ।। ३. १. १४५ ।। दधिपः प्रभृतिद्वन्द्व एक एकार्थो न भवति । दधि च पयश्च दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, हरिवासव, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, परिजाकौशिक, प्रवर्ग्यापसदौ, आद्यवसाने, सूर्याचन्द्रमसौ, मित्रावरुणौ, अग्नीषोमौ, सोमारुद्रौ, नारदपर्वतौ, खण्डामकौं, नरनारायणौ, 5 रामलक्ष्मणौ, भीमार्जुनौ कम्बलाश्वतरौ, मातापितरौ, पितापुत्रौ श्रद्धामेधे, शुक्लकृष्णे, इध्माबर्हिषी, पूर्वस्य दीर्घत्वं निपातनात्, ऋक्सामे, वाङ्मनसे, - अत्र 'ऋक्सामर्ग्यजुष' [७ ३ ६७ ] इत्यादिनाकारान्तत्वम्, याज्यानुवाक्ये, दीक्षातपसी, श्रद्धातपसी, श्रुततपसी, मेधातपसी, अध्ययनतपसी, उलूखलमुशले - अत्राद्येषु त्रिषु व्यञ्जनविकल्पे शुक्लकृष्णे इत्यत्र 'विरोधिनाम -10 द्रव्याणाम्' [३. १. १३०. ] इति विकल्पे, इध्माबर्हषी, उलूखलमुशले इत्यत्र 'अप्राणिपश्वादे:' [ ३. १.१३६.] इति नित्यमेकत्वे, शेषेषु च 'चार्थे द्वन्द्वः सहोतौ' [३. १. ११७ ] इत्युभयस्मिन् प्राप्ते प्रतिषेधोऽयम् । चण्डालमृतपादयश्चात्र द्रष्टव्याः ।। १४५ ।। न्या० स० - न दधि० । मधुसर्पिषीति धर्मार्थादित्वात् पर्यायेण पूर्व्वनिपातः 115 ब्रह्मणो व्यतिरिक्तश्चतुर्दशभेदभिन्नः । प्रजापतिः, स्कन्द विशाखाविति अत्र स्कन्दस्य मित्त्रमपि स्कन्दः । यवा स्कन्दशब्देन विनायक उच्यते । परिजाकौशिकाविति परिजा नदी कौशिकश्च पर्व्वतः । कुशोऽस्यास्ति कुशिकस्यापत्यं बिदाद्यत्र । अत्र नदीदेशेति स्वैरिति व्यावृत्त्या नित्यसमाहारो निवार्यते, न्यायेन वैकल्पिकस्तु प्राप्त एव स चानेन निषिध्यते । खण्डश्च मर्कश्च खण्डामको देवताविशेषौ । 'वेदसह ' [ ३. २. ४१ ] इत्यात्वम्, तौ हि20 पूर्वं दैत्यौ सन्तौ राक्षसौ प्रशस्त्रवध्यौ । ततस्तद्वाधार्थं याग प्रारब्धः । खण्डामर्काभ्यां यजेत अनया आहुत्या शस्त्रौ देवमध्यस्थितौ यज्ञहुतस्य ग्रहणाय प्रागतौ ततो देवौ जाताविति । नरनारायणाविति नरशब्दान्नाद्यायनरिण नारायणः । नृणातेर्बाहुलकात् कर्मणि घञि नाराः आपः ता प्रयनं यस्येति वा नारायणः, यन्मनुः - आपो नारा इति प्रोक्ता, आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ।। १ ।। अर्च्यत्वान्नारायणस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वान्नरस्य पूर्वनिपातः । भीमार्जुनाविति 'धर्मार्थादिषु द्वे द्वे' [ ३. १. १५६ ] इति भीमस्य पूर्वनिपातः । मातापितराविति मातुरर्च्यत्वात् पूर्वनिपातः । यदाह 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy