________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५०५
कुण्डिनीशब्दे ग्रहादित्वात् गिनि ङयामपत्ये गर्गादिय 'कौण्डिन्यागस्त्ययो:' [६. १. १२७.] इति निर्देशात् पुंवद्भावाभावे सिद्धम् । सर्वं निपातनात् सिद्धमिति निपात्यन्ते गम्यन्तेऽनुरूपाण्यविहितान्यपि लक्षरणान्यस्मिन्निति निपातनं सूत्रे लक्ष्यस्य स्वरूपेणोपादानमिति ।। ३. १. ११६ ।।
[ पा० १. सू० ११७.]
चार्थे द्वंद्वः सहोक्तौ ॥ ३. १. ११७ ॥
नाम नाम्ना सह सहोक्तिविषये चार्थे वर्तमानं समस्यते, स च समासो द्वंद्वसंज्ञो भवति । प्लक्षश्च न्यग्रोधश्च - प्लक्षन्यग्रोधौ, एवं धवाश्वकरण, वाक्च त्वक्च-वाक्त्वचम्, छत्रोपानहम्, नाम नाम्नेत्यनुवर्तमानेपि 'लघ्वक्षरा'[३: १. १६०.] दिसूत्रे एकग्रहणाद्बहूनामपि द्वद्वो भवति - धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः - एवं होतृपोतृनेष्टोद्गातार, द्वयोर्द्वयोर्द्वन्द्व े हि 10 होतापोतानेष्टोद्गातारः इत्येव स्यात्, पीठच्छत्त्रोपानहम्, चार्थ इति किम् ? वीप्सा होतौ माभूत्, ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम्, वाक् च त्वक् च गृह्यताम्, खञ्जश्चासौ कुण्टश्च खञ्जकुण्टः, इह समुच्चयान्वाचयेतरेतरयोगसमाहारभेदाच्चत्वारश्चार्थाः- तत्रैकमर्थं प्रति द्व्यादीनां क्रियाकारकद्रव्यगुणानां 15 तुल्यबलानाम् अविरोधिनामनियत क्रमयौगपद्यानाम् आत्मरूपभेदेन चीयमानता समुच्चयः - यथा चैत्रः पचति पठति च, चैत्रो मंत्रश्च पठति, राज्ञो गौश्चाश्वश्च, राज्ञो ब्राह्मणस्य च गौः, शुक्लश्चायं कृष्णश्च, नीलं च तदुत्पलं चेति' चशब्दमन्तरेणापि चायं संभवति यथाहरहर्नयमानो गामश्व ं पुरुषं पशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदी ।
गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः - यथा वटो भिक्षामट गां चानय, स हि भिक्षां तावदति यदि च गां पश्यति तामप्यानयति ।
5
20
द्रव्याणामेव परस्परसव्यपेक्षारणामुद्भूतावयवभेदः समूह इतरेतरयोगःयथा चैत्रश्च मैत्रश्च घट् कुर्वात, चैत्रमैत्रौ घटं कुर्वाते, चैत्रश्च मैत्रश्च दत्तश्च पटं कुर्वन्ति, चैत्रमैत्रदत्ताः पटं कुर्वन्ति, प्रत्रावयवानामुद्भूत-25 त्वात्तत्संख्यानिबन्धनं द्विवचनं बहुवचनं च भवति, स एव तिरोहितावयवभेदः संहति प्रधानः समाहारः । धवश्च खदिरश्च पलाशश्च तिष्ठति, धवखदिर