________________
५०४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० १. सू ११६. ]
भवन्ति । कप इति पर्दतेरचि कुत्सितः पर्दः पृषोदरादित्वात् कुशब्दस्य कभावे । कृन्धिविक्षरणेत्यत्र कृन्धीत्यत्र 'धुटोधुटि' [ १.३.४८ ] इति तलोपे समासे सति निपातनात् 'इ उ' इत्यवयवयोरकारः । ततः स्त्रीलिङ्गत्वादाप् ।
उन्मृजावमृजेति श्राख्यातयोः क्रियासातत्ये समासस्य वक्ष्यमाणत्वादसातत्यार्थोऽयमारम्भ:, बहुव्रीहौ कच्प्रत्ययप्रसङ्गः स्यात् । 'आख्यातमाख्यातेन सातत्ये' ( ) इति 5 सूत्रं शाकटायनस्य । ह्यन्तं स्वकर्मणेत्यादि पाणिनीयं सूत्रमेतत् । 'गतप्रत्यागतादयः' ) पाणिनेरिदमपि सूत्रम् । 'शाकपार्थिवादयः' ( २) शाकटायनसूत्रम् । मोदतेति प्रात्मनेपदस्यानित्यत्वात् परस्मैपदम्, 'मुदण्संसर्गे' विकल्परिणजन्ताद् वा, इहपञ्चमीत्यत्र निपातनात् ह्रस्वत्वाभावः । एहिरेयाहिरा इत्यत्र निपातनादेकारस्याकारः, एवमन्यत्राऽपि ।
होपुरुषिका इत्यत्र निपातनाच्चौरादित्वाद् वाकत्र, ग्रहोपुरुष आत्मसंभावितत्वात्तस्य 10 भावः क्रिया ग्रहोपुरुषिकोच्यते । श्रहं पूर्विकेत्यत्र अहंशब्दो विभक्त्यन्तप्रतिरूपको निपातः । अहं पूर्वमहं पूर्वमहं पूर्वं प्रवर्ते इत्यर्थः । निपातनादकञ्यपि वृद्ध्यभावः । एवमहं प्रथमिकादयोऽपि । निश्चप्रचा इत्यत्र एषु सर्वेषु यल्लक्षणेनानुपपन्नं तत्सर्व्वं निपातनात् कर्त्तव्यम् | जोडमिति 'जुडण् प्रेरणे' इत्यतोऽचि जोडो दासः, स्तम्भेः 'स्तम्बतुम्बादय:' ( ) इति बे निपातनात् भ-लोपे स्तम्बः । इत्यत्र कालात् कप् प्रत्ययः । पीत्वास्थिरक इत्यत्र तु निपातनात् कः । भुक्त्वासुहित इत्यत्र यो यत्किंचिदशित्वा तृप्तो भवति, स एवमुच्यते ।
स्नात्वाकालक 15
उत्पत्यपाकला लताविशेषः, एवं सर्वत्राप्यभ्यूह्यम् । प्रोष्यपापीयानिति प्रवसते: । क्त्वि यबादेशे वृति 'घस्वसः ' [ २. ३. ३६. ] इति षत्वे, निषद्यश्यामान्तेषु स्नात्वाकालकादिष्वैकार्थ्याभावात् 'अव्ययं प्रवृद्धादिभि:' [ ३.१.४८ ] इति नियमात् 20 क्त्वाप्रत्ययस्याव्ययस्य समासाप्राप्तावनेनाऽयं समासो निपात्यते । 'विशेषणं' [ ३. १.६६ ] इति समासे पूर्वनिपातेऽनियमः स्यात् । इत्यत्र त्वचशब्दोऽकारान्तोऽप्यस्ति अकिंचनमिति नत्र स्याद्यन्तेन समास प्रारम्यमाणः समुदायस्यानामत्वात् स्याद्यन्तत्वाभावान्नत्र समासाप्रवृत्तावनेन समास: । गतप्रत्यागतम् इत्यत्र एकदेशस्य प्रत्यागतत्वात् । एवं पूर्वं यातं पश्चादनुयातमिति ।
निषण्णश्यामेति निश्चत्वचम्
25
यातानुयातम् । फलाफलिका इत्यत्र एषु सर्वेष्वत एव निपातनात् पूर्वपदस्य दीर्घत्वम् । अत्रावयवधर्मेण समुदायव्यपदेशात् सामानाधिकरण्यात् विशेषणसमाससिद्धावत्र पाठस्य फलमाह - एष्वित्यादि शाकप्रिय इत्यत्र, कुत्सितं तपतीत्यचि कुतेः सौत्रात् "भुजिभृति' ३०५ ( उणादि ) इत्यपे वा कुतपं मृगाजिनं, गोरोममयं केचित् कम्बलं कुतपं विदुस्तद्वस्त्रं यस्य । अजातौत्वलिरित्यत्र 'तुलण् उन्माने' णिजन्तात् 30 'तुलवले' ५०० ( उरगादि) इति किति वल प्रत्यये रिगज्लोपे निपातनाद् गुणाभावे तुल्वलस्तस्यापत्यम् 'प्रत इञ' [ ६.१.३१. ] । आरिणीमाण्डव्य इत्यत्र आरिणशब्द.
टिपर्यायादिषु वर्तते । विदर्भी कौण्डिन्य इत्यत्र विदर्भशब्दात् गौरादित्वात् ङीप्रत्ययः ।