________________
[पा० १. सू० ७९-८१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४७३
10
उद्वर्तक वर्तक होतृ भर्तृ । प्राकृतिगणोऽयम्-तेन तुल्यार्था अपि-गुरुसदृशः, गुरुसमः, दास्याःसदृशः, वृषल्याःसमः 'षष्ठयाः क्षेपे' [३. २. ३०.] इत्यलुप् । तथा-अन्यत्कारकम्, विश्वगोप्ता, तीर्थकर्ता, तत्प्रयोजको हेतुश्च, जनिकर्तुः प्रकृतिः, इत्यादि सिद्धं भवति । 'कर्मजा तृचा च' [३. १. ८३.] इति प्रतिषेधापवादो योगः, तुल्यार्थैः विध्यर्थश्च ।। ७८ ।।
न्या० स०--याजका०। याजकेति याजक: ऋत्विक् । भत्रिति भतृ शब्दस्य पतिवाचकस्यैवात्र पाठः, क्रतीत्यनेनैव सिद्धे किमर्थोऽयं योगः ? इत्याह कमजा तचा चेतीति । विध्यर्थश्चेति तुल्यार्थे रिति या षष्ठी सा शैषिका न भवतीति अप्राप्तौ ।। ३. १. ७८ ।।
पतिरथौ गणकेन ॥ ३. १. ७६ ॥
पत्तिरथशब्दौ षष्ठयन्तौ गणकेन नाम्ना समस्येते, तत्पुरुषश्च समासो भवति । पत्तीनां गणक:-पत्तिगणकः, एवं रथगणकः । पत्तिरथाविति किम् ? कार्षापणानां गणक: । गणकेनेति किम् ? रथस्य दर्शकः, कथं ज्योतिगणकः ? 'अकेन क्रीडाजीवे' [३. १. ८१.] इति भविष्यति । 'कर्मजा तृचा च' [३. १. ८३.] इत्यस्यापवादोऽयम् ।। ७६ ।।
सर्वपश्चादादयः ॥ ३. १.८० ॥
सर्वपश्चादित्यादयः षष्ठीतत्पुरुषाः साधवो भवन्ति । सर्वेषां पश्चात् सर्वपश्चात्पदं वर्तते, सर्वचिरं जीवति, तदुपरिष्टात् रुक्मं निदधाति इत्यादि,अव्ययेन प्रतिषेधं वक्ष्यति तस्यापवादोऽयम् । बहुवचनं शिष्टप्रयोगानुसरणार्थम् ।। ८० ।।
20 न्या० स०--सर्वप० । सर्वेषां पश्चादिति यदा संबन्धे षष्ठी तदा निषेधे प्राप्ते समासः, यदा तु रिरिष्टेति तदा अप्राप्ते समासः । प्रतिषेधं वक्ष्यतीति यदा संबन्धे षष्ठी तदा इत्यर्थः, तत्र संबन्धषष्ठीग्रहणात्, उपलक्षणमिदं तेन यदा रिरिष्टेति षष्ठी तदाऽप्राप्ते समासः ।। ३. १. ८० ।।
अकेन क्रीडाजीवे ॥ ३ १.८१ ॥ आजीवो जीविका, षष्ठ्यन्तं नामाकप्रत्ययान्तेन नाम्ना समस्यते,
25