SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ [ पा० १. सू० १५-१७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः नित्यं हस्ते पाणावु वाहे ॥ ३.१.१५ ॥ हस्ते पारणावित्येतौ सप्तम्येकवचनान्तप्रतिरूपकावव्ययौ, सप्तम्यन्तावनव्ययावित्येके, तावद्वाहे दारकर्मण्यर्थे गम्यमाने कृगो धातोः संबन्धिनौ गतिसंज्ञौ नित्यं भवतः, तस्माच्च धातोः प्राक् प्रयुज्येते । हस्तेकृत्य, पाणौकृत्य - भार्यां कृत्वेत्यर्थः । उद्वाह इति किम् ? हस्ते कृत्वा कार्षापणं 5 गतः । नित्यग्रहरणाद्वानिवृत्तिः ।। १५ ।। [ ४२६ प्राध्वं बन्धे ॥। ३. १. १६ ॥ वर्तते प्राध्वमित्येतन्मकारान्तमव्ययमानुकूल्ये तच्चानुकूल्यं यदा बन्धहेतुकं भवति, तदा बन्ध इत्युच्यते, अनेकार्थत्वाद्वा निपातानां मुख्य एवास्य बन्धोऽर्थः, तत्र वर्तमानः प्राध्वंशब्द: कृगो धातोः संबन्धी गतिसंज्ञो भवति, 10 तस्माच्च धातोः प्रागेव प्रयुज्यते । प्राध्वंकृत्य, बन्धनेनानुकूल्यं कृत्वेत्यर्थः । - बन्ध इति किम् ? प्राध्वं कृत्वा शकटं गतः ।। १६ ।। न्या० स०-- प्राध्वं बन्धे । बन्धहेतुकमिति बन्धजनितमित्यर्थः, दुष्टाश्वादिह बन्धनेनानुकूल्ये व्यवस्थाप्यते । बन्ध इत्युच्यते इति कार्ये कारणोपचारात्, कारणं बन्धः, कार्यमानुकूल्यं बन्ध एवानुकूल्ये वर्तते ।। ३. १. १६ ।। 15 जीविकोपनिषदौपम्ये ॥। ३. १. १७ ॥ जीविकोपनिषच्छब्दौ औपम्ये गम्यमाने कृगो धातोः संबन्धिनौ गतिसंज्ञौ भवतः तस्माच्च धातोः प्रागेव प्रयुज्येते । जीविकाकृत्य, उपनिषत्कृत्य, जीविकामिवोपनिषदमिव कृत्वेत्यर्थः । औपम्य इति किम् ? जीविकां कृत्वा, उपनिषदं कृत्वा गतः ।। १७ ।। 20 इति न्या० स० - जीविकोपनिषदौपम्ये जीवनं जीविका 'भावे' [ ५. ३. १२२. ] एक:, तत प्रपीत्वे च जीविका अथवा जीव्यतेऽनया इति 'नाम्नि पु ंसि च ' [५. ३. १२१.] इति के जीविका जीवनोपायः, औपम्य इत्यत्र उपमीयतेऽनयेति 'उपसर्गादात:' [ ५. ३. ११०. ] इति अङि भिदादित्वाद् वा उपमा, तस्या भाव श्रौपम्य, उपमानोपमेयभावलक्षण संबन्धः, समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धे 25 भावप्रत्ययोत्पादात् ।। ३. १. १७ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy