________________
[ पा० ४. सू० ११३. ]
श्री सिद्धहेमचन्द्र शब्दानुशासने द्वितीयोऽध्यायः [ ४१७
स्त्त्वं निपात्यते ।
नरान् कायतीति-नरिका " आतो डोह, वा-वा-मः” [५. १.७६. ] इति डः । ममेयं - मामिका, अनि ममकादेशः, "केवलमामक० [ २. ४. २६ . ] इत्यादिना संज्ञायां ङीप्रत्ययस्य नियमादाप्, ककारस्याप्रत्ययसम्बन्धित्वात् पूर्वेणाऽप्राप्ते वचनम् ।। ११२ ।।
13
तारका-वर्णका-ष्टका ज्योतिस्तान्तर्वापितृदेवत्ये
3
।। २. ४. ११३ ॥
तारकादयः शब्दा यथासंख्यं ज्योतिरादिष्वर्थेषु इकारादेशरहिता निपात्यन्ते । तरतेर्णके-तारका-ज्योतिः, तच्च नक्षत्रं कनीनिका च, नक्षत्रमेवेत्यन्ये, अन्यत्र - तारिका । वर्णयतीति णके - वर्णका - तान्तवः प्रावरणविशेषः, अन्यत्र वरिणका - भागुरी लोकायतस्य । प्रश्नोतेरौणादिके 10 तककि- प्रष्टका - पितृदेवत्यं कर्म, अन्यत्राष्टौ द्रोणाः परिमाणस्या इति केअष्टिका खारी । पितृदेवतार्थं कर्मेति "देवतान्तात् तदर्थे” [ ७. १२२.] इति ये - पितृदेवत्यमिति सिद्धम् ।। ११३ ।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ [ तत्त्वप्रकाशिकायां ] द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्तः [२. ४. ]
15
श्रीमूलराजक्षितिपस्य बाहुबिर्भात पूर्वाचलशृङ्गशोभाम् । संकोचयन् वैरिमुखाम्बुजानि यस्मिन्नयं स्फूर्जति चन्द्रहासः ।। ८ ।।
समाप्तोऽयं द्वितीयोऽध्यायः ।।
न्या० स०--तारका व० । णिजन्ताद् वर्ण्यत इति संज्ञायां णके - वरका, 20 वर्णयतीति तु चौरादिकप्रतिपत्त्यर्थं तिवा निर्देशो, न तु णकारम्भकः, अथवा वर्णयतिआधारविशेषगतमाधेयगुणं वादयतीति ।। २. ४. ११३ ।।
इत्याचार्य० द्वितीयस्याध्यायस्य चतुर्थः पादः संपूर्णः ॥ ।। समाप्तोऽयं द्वितीयोऽध्यायः ॥