SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ [ पा० ४. सू० ११०.] श्री सिद्ध हेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ४१५ आप्परे परत इकारादेशो वा भवति । द्विके, द्वके; एषिका, एषका ; केवलयोरेवानयोर्विकल्पेनेकारः । यदा तु न द्व े, न एषा, न द्वके, न एषका' इत्यादिविग्रहे कृते विभक्त लुंपि सत्यां पुनः समासाद् विभक्तौ तामाश्रित्य त्यदाद्यत्वं तत प्राप्, स च स्थानिवद्भावेन विग्रहकालभाविन्या विभक्त: परो न तु कात्, तदा 'अनेषका, अद्वके' इत्यत्रेकारो न भवति । स्वित्यादौ तु 5 न विभक्त पर आप्, किन्तु कादेव । सूतिका, सूतका पुत्रिका, पुत्रका; वृन्दारिका, वृन्दारका । द्विशब्दसाहचर्यादेषेति सर्वादेः कृतविकारस्यैतदो निर्देश:, तेनेषेर्णकादिप्रत्ययान्तस्याविकृतस्यैतच्छब्दस्य च न भवति - इच्छतीति- एषिका, एता एव - एतिकाः ।। १०६ ।। न्या० स० - - द्वषसूत० । यदा तु न द्व ेन एषेति एषद्विशब्दो नञ्पूर्वावित्व - 10 विकल्पं न प्रयोजयतः, तत्रापि कृते नञ्समासेऽनञ्समासे वाऽगिति द्वयी गतिः, उभयोरपि च पक्षयोर्विभक्त: पर आबिति, यतः अन्तरङ्गानपि विधीन् बहिरङ्गापि लुप् बाघते इति समासार्थाया विभक्त स्त्यदाद्यत्वात् पूर्वं लुपा भाव्यं प्रत्ययलक्षणं च नास्तीति 'समुदायाद् या विभक्तिस्तामाश्रित्य त्यदाद्यत्वे सत्यापा भाव्यम्, स च विग्रहकालभाविन्या विभक्त्या व्यवधीयते । तहि द्विके इति मूलप्रयोगेऽपि कुत्सिते द्व े इति 15 तद्धितवृत्ती "त्यादिसर्वादे: " [ ७. ३. २६. ] इत्यकि प्रौकारस्य लोपे तद्धितान्तात् प्रकारे तदाश्रये त्यदाद्यत्वे अपि च तद्धितवृत्तिनिमित्तस्य प्रकारस्य स्थानिवद्भावाद् न प्राप्नोति, नवम् उभयोरपि प्रौकारयोरेकपदभक्तत्वेन व्यवधानं न भवति, 'अद्वके' इत्यत्र तु समासभक्तस्य प्रौकारस्य प्रथमेन द्विशब्दभक्त ेन प्रकारेण व्यवधानं भवत्येव । सूतिकेति - सुपूर्वाद्वयतेः क्तः, सूते स्मेति वा क्तः, तत प्रबन्तात् कुत्सितादौ कप् 120 पुत्रिकेति पुत्रशब्दात् कुत्सितादौ कपि आबादी च, कृत्रिमः पुत्र इति वा "तनुपुत्राऽणुबृहती०” [७. ३. २३.] इति कः । वृन्दारिकेति - प्रशस्तं वृन्दमस्या अस्तीति वृन्दारकः, ततो “जातेरयान्त ० [ २. ४. ५४ ] इति बाधायै " प्रजादे: ० ' [ २. ४. १६. ] " इत्याप् ।। २४. १०६ ॥ वौ वर्तिका ॥ २. ४. ११० ॥ - शकुनावभिधेये वर्तिकेतीत्त्वं वा निपात्यते । वर्तते इति रणकेवर्तिका, वर्तका - शकुनिः । वाविति किम् ? वर्तिका - भागुरिर्लोकायतस्य व्याख्यात्रीत्यर्थः ।। ११० ।। न्या० स०-वौ वर्तिका० । वर्तिका भागुरिरिति वर्तयतीति गके "अस्या 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy