SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुम्याससंवलिते [ पा० ४. सू० १०६. ] यिका, क्षत्रियका; आर्यिका, आर्यका । ककार - चटकिका, चटकका; मूषकिका, मूषकका एलकिका, एलकका । धातुत्यवर्जनं किम् ? सुनयिका, सुशयिका; अशोकिका, सुपाकिका; दाक्षिरणात्यिका, पाश्चात्यिका, इहत्यिका, अमात्यिका । आप इत्येव - कुत्सिता स्वा आत्मा आत्मीया वा सर्वादित्वादकि- स्विका । सांकाश्ये भवा योपान्त्यलक्षणेऽकञि - सांकाश्यिका, एवं काम्पील्यिका, हृदिकं 5 भजति हार्दिकिका; अत्र “गोत्रक्षत्रियेभ्योऽकञ् प्रायः ' [६. ३. २०८. ] इत्यकञ्, एवं - श्वाफल्किका, सर्वत्रोत्तरेण नित्यमिकारः । कथं बह वपत्यका ? बहुपत्यका ? ; नात्र त्यप्रत्ययः, प्रत्यया ऽप्रत्यययोश्च प्रत्ययस्यैव ग्रहणम् । अथ शुष्किकेत्यत्र कथं न विकल्पः ? क्तादेशस्य कस्यासिद्धत्वात् ।। १०८ ।। ४१४] न्या० स० -- स्वज्ञाज० । धातुश्च त्यश्व - धातुत्यौ, न धातुत्यो- प्रधातुत्यौ यश्च 10 कश्व-यकम् श्रधातुत्ययोर्यकम् - प्रधातुत्ययकम्, स्वश्व ज्ञश्च प्रजा भस्त्रश्च प्रधातुत्ययकं च - स्वज्ञाजभस्त्राधातुत्ययकं तस्मात् । अत्र सूत्रेऽपुस इति नानुवर्ततेऽसंभवात्, आरम्भसामर्थ्याच्च । [ कुत्सिता ] स्वा ज्ञातिः - स्विका इति यद्यपि स्वशब्द: "स्वो ज्ञातावात्मनि क्लीबे, त्रिष्वात्मीये धनेऽस्त्रियाम्" इति पठ्यते तथापि कुत्सिताद्यर्थविषये ज्ञातावपि स्त्रीत्वमत एव पाठात् भवति ह्य ुपाधिभेदाद् ह्रस्वे कृते लिङ्गयोगस्तदन्य- 15 लिङ्गत्वं च यथा पचतिरूपमित्यलिङ्गस्यापि नपुंसकलिङ्गत्वम्, कुटीरमिति स्त्रीलिङ्गस्यापि नपुंसकलिङ्गत्वम् । विचित्रा हि शब्दशक्तयः; यद्वा ज्ञातिरत्र स्त्रीरूपा विवक्षिता, तेन योनिमन्नामत्वात् स्वशब्दस्य स्त्रीत्वम् । न विद्यते स्वा यस्या इति कृते कपि श्रस्विका, प्रस्वकेति रूपे, कपि निमित्तभूते विकल्पपक्षे “प्रस्यायत्तत्०” [ २..४. १११. ] इति न विकल्पसामर्थ्यात्, कचि तु "नवाप: " [ २. ४. १०६. ] इति ह्रस्वे 20 कृते " अस्यायत्तत् ० " [ २. ४. १११. ] भवत्येव, न च सूत्रविकल्पः प्रवर्त्तते, सूत्रं विनापि स्विका अस्वकेति सिध्यतीति अस्विकेलि रूपमेकरूपेणेव गतार्थमिति । दाक्षिरणात्यिकेति - दक्षिणस्यां भवा "दक्षिणापश्चात् ०" [ ६. ३. १३. ] इति त्यण्, अत्र “सर्वादयोऽस्यादौ” [ ३. २. ६१. ] इति पुंवद्भावो न भवति, “दक्षिणापश्चात् ०" [ ३. २. ६१. ] इत्यत्र प्रकारनिर्देशात्; यद्वा "कौण्डिन्यागस्त्ययो : ० " [ ६. १.25 १२७. ] इति ज्ञापकात् । स्वा श्रात्मा श्रात्मीया वेति - स्त्रीसम्बन्ध्यत्रात्मा विवक्षितः, तस्य च योनिमता स्त्रीशरीरेणाभेदोपचाराद् योनिमन्नामत्वात् 'स्वा' इत्यत्र स्त्रीत्वम्, बाहुलकाद् वा स्त्रीत्वम् । श्वाफल्किकेति श्वानं फालयति श्वफल्कः, अन्धकविशेषः ।। २. ४. १०८ ॥ द्वये ष- सूत-पुत्र - वृन्दारकस्य ॥ २. ४. १०६ ॥ प्राप इति निवृत्तं पृथग् योगात्, एषामन्तस्यानित्प्रत्ययावयवे ककारे 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy