SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३६८ ] बृहद्वृत्तिलघुन्याससंवलिते [पा० ४. सू० ८०.] गुरूपान्त्यार्थं वचनम् । पुरिणकस्यापत्यं पौत्रादि स्त्री-पौणिक्या, भौणिक्या, मौखर्या, गौप्त्या । वृद्ध इत्येव-पौरिणकी, भौणिकी;-अत्र प्रथमापत्ये इत्र । अनार्ष इत्येव-गौतमी । गौरादित्वात् तु भौरिकी, भौलिकी ।। ७६ ।। न्या० स०-कुलाख्यानाम्। कुलमाचक्षते-व्यपदिशन्ति यतः कुलाख्याः, यद्वा कूलमाख्यायते आभिरिति "स्थादिभ्यः कः" [५. ३. ८२.] बाहलकात स्त्रीत्वं स्वप्रभ- 5 वस्यापत्यसंतानस्य व्यपदेशिका: पुणिक-भुरिणक-मुखरप्रभृतयः । पौरिणक्येत्यत्र पुरणति भणति अच्, "पृषोद०" [ ३. २. १५५. ], पुणो भुणोऽस्यास्तीति "अतोऽनेक०" [ ७. २. ६. ] इति इकः। गौरादित्वात् तु भौरिकी भौलिकोति-अयमर्थः-प्रथममनेन प्राप्तावस्य बाधनार्थ गौरादौ पाठः, ततस्तत्र पाठाद् डीरेव केवली मा भूदिति क्रौड्यादो पाठः ।। २. ४. ७६ ।। 10 क्रोड्यादीनाम् ॥ २. ४. ८० ॥ अबहुस्वरागरूपान्त्यार्थोऽनन्तरापत्यार्थश्चारम्भः, 'क्रौडि' इत्येवमादीनामणिजन्तानामन्तस्य स्त्रियां ष्यादेशो भवति । क्रोडस्यापत्यं क्रौडिः, स्त्रीक्रौडया, लाड्या। कौडि, लाडि, व्याडि, आपक्षिति, आपिशलि, सौधातकि, भौरिकि, भौलिकि, शाल्मलि, शालास्थलि, कापिष्ठलि, रौढि, दैवदत्ति,15 याज्ञदत्ति इत्यादय इअन्ताः । चौपयत, चैकयत, चैटयत, बैल्वयत, शैकयत; एतेऽरणन्ताः । ष्यस्यादेशत्वात् क्रौडेयः चौपयतेय इत्यादिषु आपत्यस्य यस्य लोपः सिद्धः, अन्ये त्वत्र ष्यस्य प्रत्ययत्वमिच्छन्तो यलोपं नेच्छन्ति-क्रौड्य यः, चौपयत्येयः । बहुवचनमाकृतिगणार्थम् ।। ८० ।। न्या० स०--क्रोड्यादीनाम् । लोडस्यापत्यभित्यत्र करोतेः "विहड-कहोड०"20 [ उणा० १७२. ] इत्यडेऽकारस्य निपातनादोकारे। व्याडीत्यत्र विविधमडतीति व्यडः । भौलिकोत्यत्र बिभतः "कुशिक०" [ उणा० ४५. ] इत्यादिना भुरिक, ऋफिडादिलत्वेभुलिक, क्रोड्यादिपठितयोभुरिक-भुलिकयोभौरिक्या भौलिक्या, गौरादिपाठाद् भौरिकी भौलिकी च। शाल्मलीत्यत्र शाड: "रुचि-कूटि" [ उरणा० ५०२. ] इति मलक्, शाल्मयोऽस्य सन्ति वा "अभ्रादिभ्यः" [७. २.४६. ], शाल्मलस्यापत्यमित्र । शालास्थली-25 त्यत्र शालायाः स्थलमिव स्थलमस्य; एवं-कपिष्ठल: । इजन्ता इत्यत्र क्रोडादिभ्यस्तस्याsपत्यमित्यर्थे "अत:०" [ ६. १. ३१. ] इति इत्रि कृते, सुधातृशब्दात् तु "व्यास-वरुट०" [ ६. १. ३८. ] इति इत्रि अन्तस्याकि कृते-कौडि इत्यादयो भवन्ति [चौपयत] "चुप मन्दायां" रिणगन्तात् शतृप्रत्ययः । चैकयतेत्यत्र "चीक शीकरण" "चिट प्रेष्ये" "ककुङ"
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy