SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ३८० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ३. सू० ४०-४२.] 10 विद्यमानपूर्वपदादित्येव-सहनासिका, अनासिका, विद्यमाननासिका; सोदरा, अनुदरा; विद्यमानोदरा; इत्यादि । नियमः किम् ? पृथुजघना, सुललाटा, दृढहृदयेत्यादौ बहुस्वराद् न भवति; कल्याणगुल्फा, सुपार्वा इत्यादौ संयोगोपान्त्यान्न भवति । अङ्ग-गात्र-कण्ठेभ्यो ङीप्रत्ययं नेच्छन्त्यन्ये । केचित् तु दीर्घजिह्वशब्दादपीच्छन्ति-दीर्घजिह वी, दीर्घजिह्वा कन्येति ।। ३६ ।। । न्या० स०--नासिको०। सहनासिकेति-सहस्य सो विकल्पेन भवतीत्यत्र न । तुङ्गनासिकीति-"तुजु वलने च" इत्यस्य घनि उद्गादित्वाद् गे-तुङ्गा। समदन्तीतिसमशब्दोऽजन्तः। कल्याणगुल्फेति-"गल अदने" "कलि-गलेरस्योच्च" [ उणा० ३१५. ]. इति फे-गुल्फः, कल्याणी गुल्फावस्याः ।। २. ४. ३६ ॥ नव-मुखादनाम्नि ॥ २. ४. ४० ॥ असह-न-विद्यमानपूर्वपदाभ्यां स्वाङ्गाभ्यां नख-मुखशब्दाभ्यां स्त्रियां ङी; भवति, अनाम्नि-असंज्ञायामेव । शूर्पनखी, शूर्पनखा; अतिनखी, अतिनखा; चन्द्रमुखी, चन्द्रमुखा; अतिमुखी, अतिमुखा । अनाम्नीति किम् ? शूर्पणखा, व्याघ्रणखा, वज्रणखा, गौरमुखा, श्लक्ष्णमुखा, कालमुखा; संज्ञाशब्दा एते ।। ४० ॥ 15 न्या० स०--नखमु० । संज्ञाशब्दा एते इति-न तु यौगिका इत्यर्थः ।।२.४.४०॥ पुच्छात् ।। २. ४. ४१ ॥ असह-न-विद्यमानपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा भवति । दीर्घपुच्छी, दीर्घपुच्छा; अतिपुच्छी, अतिपुच्छा । असह-न-विद्यमानपूर्वपदादित्येव-सपुच्छा, अपुच्छा, विद्यमानपुच्छा ।। ४१ ।।। 20 न्या० स०-पुच्छात् । नासिकादिनियमान्निवृत्तौ वचनम् । यद्येवं नासिकादिसूत्र एव कुतो न पठ्यते ? किमर्थं पृथुगुद्दिश्यत इति, उच्यते-पुच्छादित्यस्यैवोत्तरत्रानुवृत्त्यर्थम् ।। २. ४. ४१ ।। कबर-मणि-विष-शरादेः ॥ २. ४. ४२ ॥ कबरादिपूर्वात् पुच्छात् स्त्रियां नित्यं ङीर्भवति, पुनर्विधानं नित्यार्थम् ।25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy