________________
[पा० ४. सू० ३९.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३७६
दीर्घमुखा शाला । च्युतं च प्राणिनस्तदिति किमर्थम् ? अप्राणिस्थादपि पूर्वोक्ताद् यथा स्यात् - बहुकेशी, बहुकेशा रथ्या । तन्निभं च प्रतिमादिष्विति किमर्थम् ? प्रारिणस्थसदृशादपि पूर्वोक्ताद् यथा स्यात् - पृथुमुखी, पृथुमुखा प्रतिमा । कथं कल्याणं पाणिपादमस्याः कल्याणपाणिपादा इत्यत्र न भवति ? स्वाङ्गसमुदायो हि न स्वाङ्गम्, बहुस्वरत्वेन वक्ष्यमाणनियमबलाद् वा न 5 भवतीति । द्विपादी, त्रिपादीत्यत्र तु "द्विगोः समाहारात्" [२. ४. २२. ] इति विशेषविधानाद् नित्यमेव ङीर्भवति । प्रस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये-पाणी एव पादौ यस्याः सा पाणिपादा, मुखमेव नासिका यस्याः सा मुखनासिका ।। ३८ ।।
न्या० स० - असहन० । सह-नञ्-विद्यमानशब्दानां पूर्वपदरूपाणां वर्जनात् 10 मध्यपदेन स्वाङ्गस्य व्यवधानेऽपि ङीप्रतिषेधः, यथा - विद्यमानं कल्याणं मुखं यस्याः सा विद्यमान कल्याणमुखेति । पीनगुबेति - "नाम्युपान्त्य० " [ ५. १. ५४ ] इति के-गुदं स्त्रीरणामपाङ्गम् - अपकृष्टमङ्गम्, कल्याणं गुदमस्या इति न्यासः । भव्यभालेति - " भलि भल्लि परिभा० " घत्रि - भाल: ललाटः । कल्याणगोखेति - उखाशब्दसान्निध्यात् स्त्रीत्वं ज्ञायते । गोरिव खम्-इंद्रियं यस्याः सा गोखा, कल्याणा गोखा यस्या इति, अवयव - 15 विशेषो जघनरूपः । अविकार इति - विकारो वातादिजन्मशोफादिः । अद्रवमितिद्रवणं द्रवः, न द्रवोऽस्येत्यद्रवम्, द्रवतीति द्रवं न द्रवमद्रवं वा । मूर्त्तमिति - रूपादियोगो मूर्तिः सर्वगतद्रव्यपरिमाणं वा तद्योगान्मूर्तं पुद् गलद्रव्यम् । च्युतं च प्राणिन इतिअपरं लक्षणद्वयमुच्यते, तद्-अविकारादिलक्षणयुक्त प्राणिनः च्युतमपि स्वाङ्ग भवति
।। २.४. ३८ ॥
20
नासिकोदरोष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाङ्गगात्र
कण्ठात् ॥ २. ४. ३६ ॥
सह- नत्र - विद्यमानपूर्वपदेभ्य एभ्यः स्वाङ्ग ेभ्यः स्त्रियां ङीर्वा भवति, पूर्वेण सिद्धे नियमार्थमिदम्, तेन - नासिकोदराभ्यामेव बहुस्वराभ्याम्, ओष्ठादिभ्य एव च संयोगोपान्त्येभ्यो भवति, नान्येभ्यः । तुङ्गनासिकी, तुङ्गनासिका ; 25 कृशोदरी, कृशोदरा, बिम्बोष्ठी, बिम्बोष्ठा; दीर्घजङ्घी, दीर्घजङ्घा; समदन्ती, समदन्ता; चारुकर्णी, चारुकर्णा; तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा; मृद्रङ्गी, मृद्वङ्गा; सुगात्री, सुगात्रा; स्निग्धकण्ठी, स्निग्धकण्ठा । असह-नञ्