SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ [ पा० ४. सू० १६. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६७ इति कुरुद्वारोऽण् । आपच्चिकीति - आपदं चिन्वन्ति परेषां "क्वचिड्डः " [उरणा० १६८.] आपच्चाः पुरुषास्ते अस्य सन्ति "अतोऽनेक० " [ ७.२. ६. ] इति इकः । आ समन्तात् पिच्चयति शत्रून् “कुशिक ०" [ उरणा० ४५. ] इति वा साधुः । अपच्चिकस्यापत्यं “दुनादि ० " [६. १. ११८ ] इति ञ्यः, शकादित्वाल्लुप् । दोटीति - दोटस्यापत्यं “ पुरमगध ०" [ ६. १. ११६. ] इत्यण् “द्वेरञरणोऽप्राच्य०” [ ६. १. १२३. ] इति 5 लुप् । नाटी प्रोषधिः । मूलाटी प्रोषधिः । पाटेति गरिणतम् । सुपाटेति-छेदपाटी । पेटी समूहः । फाण्टशी प्रोषधिः । धातकी वृक्षविशेषः । तर्करी प्रोषधिः । शर्कारी वृ० वि० । लवणी ओ० । कदरीकदल्यो - वृक्षौ । गुडूची प्रो० । बाकुची "कूर्च ० ' [ उणा० ११३. ] इति साधुः । बावची | नाची माच्यौ श्रोषध्यौ । कुम्भी प्राधार: शाकविशेषश्च । कुसुम्भी प्रो० । पूषी प्रो० यवागूविशेषो वा । मेषी प्रो० । सूषी 10 शाकवि० । मूषी- मूषिका करीरी दन्तमूलम् । वल्लकी वीणा । मल्लकी विचिकिलः । मालकी ओषधिः, ग्रामान्तराटवी च । मेथी वाली शकटन्यासे । “मुरलोरल ०” [ उणा० ४७४.] इति पिष्पलः । कोषातक इति केचित् । कोषं कोशं चातति के। शमी शिवा वृक्षश्च । सुषवी शाकभेदः कृष्णजीरकं कारवेल्लः कपिकच्छूश्च । सुसवीति पाठ इति केचित् । शोभनः सवोऽस्याः । शृङ्गी विषं कारवेल्लश्च । भृङ्गी प्रो० । बर्बरी 15 ०, कुञ्चितकेशा च । पाण्डी प्रो० । लोहाण्डेति - लोहमिवाण्डं यस्या लोहाण्डी नाम शकुनिः, श्रोषधिश्च । शष्कण्डी प्रो० । मण्डरी प्रो० । मण्डली प्रो० पूपी सूपी सूप प्रोषध्यः । सूर्मी लोहमयी प्रतिमा । पिठरी स्थाली । विशेषः । गूद्द क्रीडा । सूद्द प्र० । समुदायश्च । ऊर्दो विमान काकरणेति - काकान् नयतीति "क्वचिड्ड :" [ उणा० १६८. ] " पृषोदर ० "20 [ ३. २. १५५. ] इति णत्वम् । द्रोणी जलक्षेपणी कुण्डिका । अरोहरणी प्रो० । उकणी प्रो० क्षुद्रजन्तुश्च । वृसी तालव्योपान्त्योऽपि । आङ सम्- ददाते: “उपसर्ग ०" [ ५. ३. ११०. ] इति डे - आसन्दः । श्रलिन्दी संनिपातहन्त्री प्रोषधिः । कन्दली प्ररोहः । सलन्दी देही प्रोषध्यौ । मख ेः सौत्रात् मञ्जरी । अलजी प्रो० । गण्डाज्जायते इति “पृषोदर०” [३. २. १५५. ] इति गण्डजी प्रो० । विजयन्तस्येयं वैजयन्ती । शालूकी 25 ओ० । उपरि तस्यतीति गणपाठादेरत्वम् - उपरतसी प्रो० । छेदी प्रो० । प्रत्यवरोहतीत्येवंशीला क्रियाशब्दः प्रत्यवरोहिणी । ननु तथापि पृथिवीशब्दस्याग्रहायणीशब्दस्य च स्वतः स्त्रीत्वात् " परत: स्त्री० ' [ ३.२.४६ ] इति पुंवद्भावो न भविष्यति किमर्थमनयोस्तथापाठः, उच्यते - नहि सप्रत्ययपाठस्य पुंवद्भाव एव प्रयोजनं किन्तु तद्धितलोपे लुगभावोऽपि तत्र क्वचिद्वयं यथासंभवमूहनीयम् । श्रनड्वाहीभार्य इति-30 अनड्वाही शब्दो व्यक्तौ प्रवर्तितः, जातिवाचित्वे तु "स्वाङ्गान्ङी० " [ ३. २. ५६. ] इत्यनेन पुंवन्निषेधः सिद्धः । आङ पूर्वस्य "ईहि चेष्टायाम्" इत्यस्य एहते इति वाक्ये " मन्यादिभ्यः किः" इति कौ - एहिः, एवं पर्येहते पर्येहिः । चरी गूढपुरुषी । गरी भक्षिका | तरी तरित्री स्त्री । गाही श्रवगाहिका । सूदी सूपकारिणी । श्रराल इति I
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy