________________
बृहद्वृत्तिलघुन्याससंवलिते
[पा० ४. सू० १६.]
न्या० स०--गौरादिभ्यो०। गौरेति-गूयते उपादेयता "खर-क्षुर०" [उणा० ३६६.] इति निपातः, यद्वा “गुरैत्गुरति मनोऽस्मिन् घत्रि गोर एव गौर इति क्षीरस्वामी। शाम्यति एकत्वमिति “शमेर्व च वा" [ उणा० ४७०. ] इत्यनेनाऽलप्रत्ययः, मकारस्य वः। कलयति "कुलेश्च माषक" उरणा०५६३. कल्माष | सरति वरणभ "सृ-वृ-न भ्यो णित्" [ उणा० ६६. ] अङ्गः [सारङ्ग]। “पिशत् अवयवे" पिशतीति 5 "विडि-विलि-कृरि-मृदि-पिशिभ्यः कित्" [उणा० १०१. ] अङ्ग पिशङ्ग। हरतीति"ह-वृहि-दक्षिभ्य इणः" [ उणा० १६४.] [हरिण] पण्डते मनोऽति “जठर०" [ उणा० ४०३. ] इति साधुः [पाण्डुर]। सुष्टु नन्दयत्यच् "पृषोदर०" [३. २. १५५.] इति सुन्दर, अथवा सुन्दिः सौत्रः सौन्दर्ये वर्तते । विपूर्वात् कले: “अः" [ उरणा० २. ] इत्यप्रत्यये, यत्र विकला सामग्री तत्र विगता कला लेशो यस्याः, अन्यत्र विकल्पे च ।10 विष्कल इति-गणपाठसामर्थ्यात् षकारः, यद्वा “वर्चस्कादि०" [ ३. २. ४८.] इति षकारः। [पुष्कल] पुष्कलार्थे पुषः कलक् । निष्कलेत्यत्र निस्पूर्वात् कलेरप्रत्यये "निर्दु" [२. ३. ५६.] इति षत्वम् । चेटतीति लिहाद्यचि-चेटः। “विट शब्दे" इत्यतो "नाम्युपान्त्यः" [ ५. १. ५४. ] इति के-विटः। टेकते "अः" [उणा० २.] इत्यकारे बाहलकत्वात् कस्य टत्वे टेटः। अट पट इट एटतीति "नाम्यूपान्त्य०"15 [ ५. १. ५४. ] इति के इटः, कटशब्देन षष्ठीसमासः। “नट नृत्तौ” नटतीत्यच्, एते त्रयोऽपि नर्तकाः । कवेः शिवेरपत्यं “कुर्वादि०" [६. १. १००.] “दुनादि०" [६. १. ११८. ] इति ज्ये-काव्य शैव्य, ततो यां "व्यञ्जनात्तद्धितस्य" [२. ४. ८८. ] इति यलोपे-कावी शैवी। मुकय इति-वेसरः। द्रुणेति-कच्छपी। ओकणेति-"उचच् समवाये" चिक्करणादिनिपातनादणे कत्वे च-पोकरण, ड्यामोकरणी, श्रीकरणादिव्या-20 पारानन्तरं गुप्त्यादौ पर्यन्तबन्धनस्य किलाख्या। भौरिकीत्यत्र-भवतेः “भू-सू-कुशि०" [उणा० ६६३.] इति किति रिप्रत्यये स्वाथिके के च-भूरिक, ऋफिडादित्वाल्लत्वेभूलिक, तयोरपत्यम् “अत इञ्" [६. १. ३१.] । भौलिङ्गीति-"भलि परिभाषणादौ" "भलेरिदुतौ चातः" [ उणा० १०३.] इङ्गकि अकारस्योकारे-भुलिङ्ग, अथवा भुवि लिङ्ग कीर्तिरस्येति वा पृषोदरादित्वात् मुंवो ह्रस्वत्वे-भूलिङ्ग, तस्यापत्यं भौलिङ्गि-25 "सात्वांश०" [ ६. १. ११७. ] इति इञ् ।
आलच्चीत्यत्र "अली भूषण०" शतृ, कलण शतृ अलन्तं कलन्तं चिनोति "क्वचित्" [ ६. २. १४५. ] अलच्चस्यापत्यं कलच्चस्यापत्यम् “अत इञ्" [६. १. ३१.]। सौधर्मेति-सुधर्मस्यापत्यम् ऋष्यण तदा ङी: सिद्ध एव, अथवा शोभनो धर्मो यस्या: "द्विपदाद्धर्मादन्" [७. ३. १४१.] इत्यन्, "ताभ्यां वाप डित्" [२. ४. १५. ]30 डापि-सुधर्मा, सुधर्माया अपत्यं “ड्याप्त्यूङ:" [६. १. ७०.] इति एयण्बाधकः "अदोनदी०" [६. १. ६७. ] इत्यण, यद्वा सुधर्मणोऽपत्यं "ङसोऽपत्ये" [ ६. १. २८. ] अण् । आयस्थूणेति-अयस्थूणस्यापत्यं शिवादेरण, यद्वा "ऋषि-वृष्ण्यन्धक." [ ६. १. ६१. ] कुरुद्वारोऽण, आयस्थूण ऋषिः । अरदस्यापत्यम् "ऋषि-वृष्ण्यन्धक०" [६.१.६१.]