SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३६५ आयस्थूण, आग्ट्ट; भौरिकि- भौलिक्योः क्रौडघादित्वात् शेषाणां त्वरिणमन्तानां गुरूपान्त्यत्वात् ष्ये प्राप्ते पाठः । कथं भौरिक्या ?, भौलिक्या कौडादिपाठात् ष्योऽपि । [ पा० ४. सू० १६. ] 10 पच्चिको राष्ट्रसरूपः क्षत्रियस्तस्यापत्यं स्त्री प्रपच्चिकीत्यत्र शकादित्वात् ञ्यलोपेऽपि जातिवाचित्वाद् ङीर्भवति, एवं दोटी । वरट, नाट, 5 मूलाट, पाट, सपाट, पेट, पट, पटल, पुट, कुट, फाण्टश, धातक, केतक, तर्कार, शर्कार, बदर, कुवल, लवरण, बिल्व, आमलक, मालत, वेतस, अतस, आढक, कदर, कदल, गुडूच, बाकुच, नाच, माच, कुम्भ, कुसुम्भ, यूष, मेथ, सूष, मूष, करीर, सल्लक, वल्लक, मल्लक, मालक, मेध, पिप्पल, हरीतक, कोशातक, शम, तम, सुसव, शृङ्ग, भृङ्ग, बिम्ब, बर्बर, पाण्ड, लोहाण्ड, शष्कण्ड, पिण्ड, 1 मण्डर, मण्डल, यूप, सूप, सूर्प, सूर्म, मठ, पिठर, ऊर्द, गर्द, सूर्द, खार, काकरण, द्रोण, अरहरण, उकरण, वृश, आसन्द, अलिन्द, कन्दल, सलन्द, देह, देहल, शष्कुल, शच, सूच, मञ्जर, अलज, गण्डज, वैजयन्त, शालूक, उपरतस, छेद; एषां नित्यस्त्रीविषयत्वादप्राप्ते पाठः । क्रोष्टु, सरस्; अनयोरनकारान्तत्वादप्राप्ते पाठः । अनड्वाही, अनडुही; अत एव पाठादनडुह शब्दस्य ङयामुकारस्य 15 पक्षे वाशब्दादेश: सौ नित्यं नागमाभावश्च । प्रत्यवरोहिणी, पृथिवी, आग्रहायणी; सप्रत्ययपाठः पुंवद्भावनिषेधार्थः । अनड्वाहीभार्यः, अनडुही वृन्दारकेत्यादि तद्धितलोपेऽपि लुगभावार्थश्च । पञ्चानड्वाहिः, दशानडुहिः, आश्मरथ्यः ; गोत्रयञन्ताद् डायन् मा भूत्, ङय े व यथा स्यादित्यस्य पाठः । एहि, पर्येहि; श्रनयोरिदन्तत्वाद् विकल्पे प्राप्ते 20 नित्यार्थः पाठः । बहुवचनमाकृतिगरणार्थम्, तेन - नद, मह, भष, प्लव, चर, गर, तर, गाह, देव, सूद, अराल, उदवड, चण्ड, उमाभङ्ग, हरीकरण, वटर; अधिकार । एषण करणे इति केचित् इष्यते - अन्विष्यतेऽनया दोष इति " इषोऽनिच्छायाम्" [५. ३. ११२. ] इत्यने सति एषणी - वैद्य शलाका; करणादन्यत्रैषणा, अन्वेषणा ; आबेव; तदन्ये न मन्यन्ते । मुख्यादिति किम् ?,25 बहुदा भूमिः ।। १६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy