SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३६८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू० २०.] पक्षिविशेषार्थोऽत्र द्रष्टव्यः, वक्रार्थस्तु शौरणादौ द्रष्टव्यः । उदवड इति-"वड आग्रहणे" सौत्रो धातः, उदकं वडति इति उदवड: पानीयहारिणीवाचक: कृमिजातिविशेषो वा । चण्ड इति-गौरीवाचकश्चण्डशब्दोऽत्र द्रष्टव्यः, कोपनावाचकस्तु शोरणादौ द्रष्टव्यः । उमाया भङ्ग इव भङ्गो यस्याः । हरी ओषधिस्तस्या इव कणा यस्याः, हरयः सुवर्णवर्णाः कणा यस्या वा। बटरः क्षुद्रजन्तुः, अधिकारं कारयति या स्त्री। करणे इति-5 करणकारके इत्यर्थः। "ई। " || २.४. १६ ॥ अणयेकण-नञ् स्नर टिताम् ॥ २. ४. २० ॥ अणादिप्रत्ययानां योऽकारस्तदन्तानाम्नः प्रत्यासत्तेस्तेषामेवाणादीनां . वाच्यायां स्त्रियां वर्तमानाद् ङीर्भवति । अण-उपगोरपत्यमौपगवी, तपोऽस्या अस्तीति तापसी, कुम्भकारी, काण्डलावी याति; अञ्-उत्सस्यापत्यमौत्सी,10 बिदस्यापत्यं पौत्री-बैदी, छत्र-चुरा-तपःशीलेति छत्रादित्वादजि-छात्री, चौरी, तापसी; एयण -सुपा अपत्यं सौपर्णेयी, वैनतेयी; एयच्-शिलायास्तुल्या शिलेयी, एयञ्-शैलेयी, "शिलाया एयच्च" [७. १. ११३.], निरनुबन्धनिर्देशः सामान्यग्रहणार्थः । इकण -अक्षर्दीव्यति आक्षिकी, प्रस्थेन क्रीता प्रास्थिकी; नञ्-स्त्रिया अपत्यमियं वा स्त्रैणी; स्नञ्-पुंसोऽपत्यमियं वा पौंस्नी; टित्-15 जानु ऊर्ध्वं प्रमाणमस्या जानुदघ्नी, जानुद्वयसी, जानुमात्री, पञ्च अवयवा यस्याः पञ्चतयी, एवं द्वयी, त्रयी; शक्तिरायुधमस्याः शाक्तीकी, एवं याष्टीकी; ह्यो भवा ह्यस्तनी, एवमद्यतनी, श्वस्तनी, चिरन्तनी, परुत्तनी; भूतपूर्वा भिक्षुः-भिक्षुचरी, सक्त धानी, गायनी, कुरुचरी; प्रत्ययसाहचर्यादागमटितो न भवति-पठिता विद्या। शुनिन्धयी, स्तनन्धयीत्यादौ तु धातोष्टि-20 करणस्यानन्यार्थत्वादटितोऽपि भवति । अणादीनां षष्ठीनिर्देशेनाकारस्य विशेषणं किम् ? पाणिनिना प्रोक्त पाणिनीयम्, “तदधीते०" [६. २. ११७.] इत्यण, तस्य "प्रोक्तात्" [६. २. १२६.] इति लोपे-पाणिनीया कन्येति ङीर्यथा मा भूत् । प्रत्यासत्त्या तैरेवारणादिभिः स्त्रिया विशेषणं किम् ? गौतमेन प्रोक्ता नीतिगौतमीति, ताम् “अधीते" [६. २. ११७.] इत्यण ,25 तस्य "प्रोक्तात्" [६. २. १२६.] इति लोपे “ड्यादे०" [२. ४. ६५.] इत्यादिना डीलोपे च ङीर्यथा न स्यात्-गौतमा कन्या, अस्त्यत्राणोऽकारो न तु तदभिधेया नीतिलक्षणा स्त्रीप्रत्ययार्हा, यदभिधेया तु कन्यालक्षणा स्त्रीप्रत्ययारे
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy