________________
[पा० ४. सू० १७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३६३
त्वात् "पात्" [ २. ४. १८. ] इत्यनेनाप्राप्तेरजादिपाठः, कश्चिदेतेभ्यो विकल्पेनेच्छति; तन्मते-क्रुङ, देवविट, उष्णिक् । अन्ये तु-क्रुञ्चानालभेत, उष्णिहककुभौ, देवविशश्च मनुष्य इति प्रयोगदर्शनात् अकारान्ता एवैत इति मन्यन्ते । अजादेरित्यावृत्त्या षष्ठीसम्बन्धः किम् ? अजादिसम्बन्धिन्यामेव स्त्रियामभिधेयायां यथा स्यात्, तेनेह न भवति-पञ्चानामजानां समाहारः-5 पञ्चाजी, दशाजी; अत्र समाहारः समासार्थः स्त्री; नासावजशब्दसंबन्धिनी; अत एव च ज्ञापकादत्र स्त्रीप्रकरणे तदन्तादपि भवति, तेन-महांश्चासावजश्च ति सामान्येन विग्रहे स्त्रीविवक्षायां महाजा परमाजेति सिद्धम्, एवमतिभवती, अतिमहती, अतिधीवरी, अतिपीवरी, परमशूद्रेत्यादि ।। १६ ।।
- न्या० स०-प्रजादे: । एडकेत्यत्र 'ईडिक्' "कीचक." [उणा० ३३.] इति 110 बालेति-"बल प्राणने" बलतीति वा ज्वलादिरणः । होडा इत्यत्र "हरत निमज्जने" ण्यन्तादचि उणाद्यप्रत्ययो वा। मन्देति-'मदुङ' अचि, उणाद्यप्रत्ययो वा। मन्दाविलाते इति-मध्यमवपसौ स्त्रियौ। मध्येति-"शिक्यास्याज्यमध्य०" [ उणा० ३६४. ] इति निपातनात् मध्या। विपूर्वाल्लातेः क्त-विलातेति न्यासः। पूर्वापहाणेतिपूर्वश्चासौ अपहानश्च पूर्वापहानः, स्त्री चेत् पूर्वापहारणा, एवम् अपरापहारणा इति-यद्वा15 पूर्वमपहीयतेऽस्यामिति "करण०" [ ५. ३. १२६.] इत्यनट, यद्वा अपहीयतेऽस्यामनया वा "करणाधारे" [५. ३. १२६. ] अनट् । अपहानशब्दोऽपि टिद्वारेण ङीप्रत्ययाभावार्थमजादौ द्रष्टव्यः, तेन पूर्वा च साऽपहाना चेति पाबन्तेन वाक्यं कार्यम्, क्रियाशब्दत्वाच्च "पूर्वपदस्था०" [ २. ३. ६४. ] इति णत्वाभावः। संप्रहीयते परेण प्रहीयते भुजिपत्यादिनाऽनट, स्वराण्णत्वम् । कुञ्चा, उष्णिहा, देवविशेत्यादि-अत्र त्रयोऽपि20 क्विबन्ताः, छान्दसा एते इति पूर्वे इति न मतव्यक्त निबन्धः कृतः। ॐनामग्रहणे न तदन्तस्य इति न्यायादजाद्यन्तादापः प्राप्तिरेव नास्ति किमावृत्तिव्याख्यानेनेत्याह-प्रत एव चेति ।। २. ४. १६ ॥
ऋचि पादः पात्-पदे ॥२. ४. १७ ॥
पादिति कृतपाद्भावः पादशब्दो गृह्यते, तस्याबन्तस्य ऋच्यभिधेयायां25 पात् पदेति निपात्यते । त्रिपात् चतुष्पात् ऋक्, त्रिपदा गायत्री, चतुष्पदा पङ्क्तिः । ऋचीति किम् ? द्विपाद्, द्विपदी; चतुष्पाद्, चतुष्पदी ।। १७ ।।
___ न्या० स०--ऋचि पादः। ननु “ऋचि पादो वा" इति क्रियताम्, ऋचि अभिधेयायां वाप् भवतीति सूत्रार्थः, न-विकल्पपक्षे ऋच्यभिधेयायामपि “वा पादः"