SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ६५-६६.] प्रज्जन्ति, प्राघ्नन्, प्राधानि, प्रघानिष्यते इत्यादिषु तु “हनः " [२. ३. ८२. ] इति प्राप्ते प्रतिषेधः । हन इति किम् ? अर्घेण परिघेण । वृत्रहणौ, प्रहणनम् ।। ६४ ।। घीति किम् ? ३५० ] बृहद्वृत्ति-लघुन्याससंवलिते नृतेर्यङि ॥ २. ३. ६५ ॥ नृतेर्धातोर्नकारस्य यविषये णो न भवति । नरीनृत्यते, नरिनर्ति, 5 नर्नति, नरीनृतीति; अत्र " रषृवर्णात् ० " [२. ३. ६३ ] इत्यादिना प्राप्तिः । यङीति किम् ? हरिरिव नृत्यतीति हरिणर्ती नाम कश्चित्, “पूर्वपदस्थान्नाम्न्यगः” [२. ३. ६४.] इति णत्वम् ।। ६५ ।। न्या० स० - नृतेर्यङि । हरिगर्त्तीत्यत्र "कर्तु णिन् ” [ ५.१.१५३. ] ।। २.३.ε५।। क्षुभ्नादीनाम् ॥ २. ३. ६६ ।। 10 क्षुभ्ना इत्येवमादीनां नकारस्य णो न भवति । क्षुभ्नाति क्षुभ्नीतः, क्षुभ्नन्ति, क्षुभ्नन्, क्षुभ्नानः; तृप्नोति, तृप्नुतः, तृप्नुवन्ति, तृप्नुवन्, तृप्नुवानः ; आचार्यस्य भार्या - आचार्यानी, आचार्यस्य भोग आचार्यभोगस्तस्मै हित आचार्य भोगीन:; एषु " रषृवर्णात् " [ २. ३. ६३ ] इत्यादिना प्राप्ते, सर्वनाम, नृनमन:, परिनृत्तम्, गुरुनृत्तम्, परिवर्तनम्, ग्रामनटः, शरनदः, शरनदी, गिरि- 15 नगरम्, परिनिवेशः, श्रीनिवासः, शबराग्निः, दर्भानूपः, हरिनन्दी, हरिनन्दनः, गिरिगहनम् ; एषु “पूर्वपदस्थात् ०" [२. ३. ६४ ] इत्यादिना प्राप्ते, परिनदनम् - अत्र “अदुरुपसर्गान्तरो०” [ २. ३. ७७.] इत्यादिना प्राप्ते; सुप्रख्येन, अत्र " कवर्गेकस्वरवति” [२. ३. ७६ ] इति प्राप्ते प्रतिषेधः । क्षुभ्ना, तृप्नु, आचार्यानी, प्राचार्यभोगीन, सर्वनामन्, नूनमन, नृनमेत्येके ; 20 नृत्त, नर्तन, नट, नद, नड इत्येके; नदी, नगर, निवेश, निवास, अग्नि, अनूप, नन्दिन्, नन्दन, गहन, नदन; ख्याग् इति क्षुम्नादि: । बहुवचनमाकृतिगणार्थम् ।। १६ ।। न्या० स० - क्षुम्नादीनाम् । क्षुम्नेति लुप्ततिनिर्देशेन धातुग्रहणं, न तु यङलु निवृत्त्यर्थम्, अनुबन्धनिर्देशे हि क्षोभणमित्यत्रापि स्यात्, एवं तृप्नु इत्यत्रापि 125
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy