________________
[पा० ३. सू० ७६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३४१
मेर्मा-दा-पत-पद-नद-गद-वपी-वही-शमू-चिग-याति
वाति-द्राति-प्साति-स्यति-हन्ति-देग्धौ ॥ २. ३. ७६ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषवर्णात् परस्योपसर्गस्य नेर्नकारस्य माङादिषु धातुषु परेषु णो भवति । ङकारोपलक्षितो मा माङ्, तेन माङ्मेङोग्रहणम्, न माति-मीनाति-मिनोतीनाम् । प्रणिमिमीते, परिणिमिमीते; 5 प्रणिमयते, परिणिमयते । ङकारनिर्देशश्च नानुबन्धार्थः, किन्तु मात्यादिनिवृत्त्यर्थः, तेन यङ्लुप्यप्युदाहरिष्यते । दा इति संज्ञापरिग्रहात् ददाति-दयतियच्छति-द्यति-दधाति-धयतीनां ग्रहणम्-प्रणिददाति, परिणिददाति; प्रणिदयते, परिणिदयते; प्रणियच्छति, परिणियच्छति; प्ररिपद्यति, परिणिद्यति; प्ररिणदधाति, परिणिदधाति; प्रणिधयति, परिणिधयतिपत-प्रणिपतति,10 परिणिपतति ; पद-प्रणिपद्यते परिणिपद्यते; नद-प्रणिनदति, परिणिनदति; गद-प्ररिणगदति, परिणिगदति; वपी-प्रणिवपति, परिणिवपति; वहीप्ररिणवहति, परिणिवहति; शमू-प्रणिशाम्यति; परिणिशाम्यति; चिगप्ररिणचिनोति, परिणिचिनोति; याति-प्रणियाति, परिणियाति; वातिप्रणिवाति, परिणिवाति; द्राति-प्ररिणद्राति, परिणिद्राति ; प्साति-प्रणिप्साति,15 परिणिप्साति; स्यति-प्ररिणस्यति, परिणिस्यति; हन्ति-प्रणिहन्ति, परिणिहन्ति; देग्धि-प्रणिदेग्धि, परिणिदेग्धि; तृचि-प्रणिमाता, प्ररिणदातेत्यादि; अन्तरः खल्वपि-अन्तरिणमिमीते, अन्तरिणदेग्धि ।
___ अडागमस्य धात्ववयवत्वेन व्यवधायकत्वाभावात् प्रण्यमिमीतेत्यादावपि भवति, प्रण्यास्यतीत्यादौ तु आङा व्यवधानेऽपि प्रतिषेधाभावाद् भवति 120 अदुरित्येव-दुनिमाता। उपसर्गान्तर इत्येव-प्रातर्निमिमीते । वप्यादीनामनुबन्धेन तिवा च निर्देशो यङ्लुनिवृत्त्यर्थः, तेन 'प्रनिवाबपीति' इत्यादौ न भवति, पूर्वेषु तु भवति-प्रणिमामाति, प्रणिमामेतीत्यादि । ङ्मादिष्विति किम् ? प्रनिमाति, प्रनिमीनाति; प्रनिमिनोति, प्रनिदायन्ते व्रीहयः; प्रनिदायन्ते पात्राणि ।। ७६ ।।
25 न्या० स०-नेई मादा। न मातीत्यादि-ननु मिनोतिमीनात्योर्मारूपाभावाद्