SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ३१-३३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३१५ अम्यते इति "शम्यमेरिणद्वा" [ उणा० ३१८.] अम्बोऽपह्नवकर्ता, तस्यायं कार्यभूतः अणि-प्राम्बोऽपह्नवरूपो धर्मः, तत्र तिष्ठतीत्यत्र सर्वत्र "स्था-पा-स्ना-त्रः कः" [ ५. १. १४२. ] अपतिष्ठतीत्यत्र तु "उपसर्गादातो ड:" [५. १. ५६.] इति ड: प्रत्ययःअपष्ठः। अधिकरणे तु गोष्ठमित्यत्र “स्थादिभ्यः कः" [५. ३. ८२.] शोडक् शमूच इत्यनयो: "केशी-शमि०" [ उणा० ७४६. ] इति को-शेकुरुद्भिविशेषः, शङ कुस्तु । "शङ कुः पत्र-शिराजाले सङ्ख्या-कीलकशम्भुषु।" सवनीयः सव्यः “य एच्चातः" [५. १. २८. ] मशः सौत्रस्य “पदि-पठि०" [उणा० ६०७.] इति इप्रत्यये मञ्जिः । "पूङ पवने" इत्यस्मात् "पुवः पुन च" [उणा० १२८.] इति जे-पुखः, स इवाचरति "कर्तु: क्विप्०" [ ३. ४. २५. ] तस्य लुप् । पुखतीति "स्वरेभ्य इ:" [ १. ३. ३०.] पुखिः ।। २. ३. ३० ॥ 10 निस्सोः सेध-सन्धि -साम्नाम् ॥ २. ३. ३१ ।। निरादिभ्यः परेषां सेधादीनां सस्य समासे षो भवति, वचनभेदाद् यथासंख्याभावः । निःषेधः, दुःषेधः, सुषेधः; निःषन्धिः, दुःषन्धिः, सुषन्धिः; निःषाम, दुःषाम, सुषाम ।। ३१ ।। न्या० स०-निद्स्सोः । अत्र रेफस्य सकारेऽनेन शिडन्तरत्वात् परसकारस्य 15 षत्वे पूर्वसकारस्य च “सस्य श-षौ" [१. ३. ६१.] इति षत्वे-निष्षेधादयः ।।२.३.३१।। प्रष्ठोऽग्रगे ॥ २. ३. ३२॥ प्रात् परस्य स्थसकारस्य षो निपात्यते, अग्रगे-अग्रगामिण्यभिधेये । प्रष्ठोऽग्रगामी, प्रस्थोऽन्यः ॥ ३२ ।। न्या० स०--प्रष्ठोऽग्र० । प्रतिष्ठते-प्रष्ठः, “उपसर्गादातो ड:०" [ ५. १. ५६. ]20 न तु "स्था-पा०" [५. १. १४२. ] इति कः, तस्य नामपूर्वाद्धातोविहितत्वात् नामग्रहणे च प्रायेणोपसर्गस्य न ग्रहणमित्यस्यार्थस्य ज्ञापयिष्यमाणत्वात् ।। २. ३. ३२ ।। भीरुष्ठानादयः॥ २. ३. ३३ ।। भीरुष्ठानादयः शब्दाः समासे कृतषत्वाः साधवो भवन्ति । भीरूणां स्थानं-भीरुष्ठानम्, अङ्गुलीनां सङ्गः-अङ्गुलिषङ्गः; अङ्गुलिषङ्गा यवागूः 125 'भीरुष्ठान, अङ्गुलिषङ्ग, सव्येष्ठ, परमेष्ठिन्, सुष्ठु, दुष्ठु, अपष्ठ, वनिष्ठु,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy