________________
२८४ ]
बृहवृत्तिलवुन्याससंवलिते
[पा० २. सू० ६६-१००.]
स्वामी, गवां स्वामी; गोष्वीश्वरः, गवामीश्वरः; गोष्वधिपतिः, गवामधिपतिः; गोषु दायादः, गवां दायादः; गोषु साक्षी, गवां साक्षी; गोषु प्रतिभूः, गवां प्रतिभूः, गोषु प्रसूतः, गवां प्रसूतः । “स्वामीश्वराऽधिपति०" इति पर्यायोपादानात् पर्यायान्तरयोगे न भवति-ग्रामस्य राजा, ग्रामस्य पतिः; षष्ठ्य व भवति । सप्तम्यर्थं वचनम् ।। ६८ ।।
5 न्या० स०-स्वामीश्वरा० । अधिपतीति-अधिरूढः पति "प्रात्यव०" [३. १. ४७.] इति सः, अधिकश्चाऽसौ पतिश्च वा। प्रसूते स्म “गत्यर्थः" [ ५. १. ११. ] इति क्तः। सप्तम्यर्थं वचनमिति-अयमर्थ:-स्वाम्यादीनां गवादिसंबन्धित्वं, तन्निवृत्तौ हि तेषां स्वाम्यादिभावाभावः, तत्रास्त्येव षष्ठी, सप्तमो तु क्रियाप्रतीत्यभावान्नास्तीति पक्षे सप्तमीप्रापणार्थ वचन मिति ।। २.२.९८ ।।
10
व्याप्ये क्तेनः॥ २. २. ६६ ॥
इष्टादिभ्यः क्तान्तेभ्य इष्टमनेनेत्याद्यर्थे तद्धित इन् वक्ष्यते, क्तप्रत्ययन्तिाद् य इन् तदन्तस्य व्याप्ये वर्तमानाद् गौणान्नाम्नः सप्तमी भवति; . वेति निवृत्तम् । अधीतं व्याकरणमनेनेति वाक्याऽवस्थायामभिधायाऽधीतीति वृत्त्योक्त नाऽनभिहिते कर्मणि प्रत्यायार्थकर्तृ केण च धात्वर्थेन व्याप्यमाने। 5. कृतपूर्वी कटमित्यादाविव द्वितीयायां प्राप्तायां तदपवादोऽयम् । अधीतं व्याकरणमनेनाऽधीती व्याकरणे, आम्नातं द्वादशाङ्गमनेनाऽऽम्नाती द्वादशाङ्ग, परिगणितं ज्योतिरनेन परिगणिती ज्योतिषि; इष्टो यज्ञोऽनेनेष्टी यज्ञे । क्तन इति किम् ? कटं करोति । क्तग्रहणं किम् ? कृतपूर्वी कटम्, भुक्तपूर्वी
ओदनम् । इन्ग्रहणं किम् ? उपश्लिष्टो गुरून् मैत्रः । व्याप्य इति किम् ?,20 मासमधीती व्याकरणे, अत्र मासान्मा भूत्, मासस्य हि न कर्मत्वम्, द्वितीया तु “काला-ऽध्वनोाप्तौ” [२. २. ४२.] इत्यनेन ।। ६६ ।।
न्या० स०-व्याप्ये क्तेनः । वेति निवृत्तमिति-व्याप्योपादानात्, तेन ह्यधिकारभेदः, पृथग्योगादिति वा। प्रत्ययार्थेन्यादि-प्रत्ययस्यार्थः प्रत्ययार्थः, प्रत्ययार्थः कर्ता यस्य धात्वर्थस्य अध्ययनलक्षणस्य स तथा, तेन व्याप्यमाने व्याकरण इति ।। २. २ ६६।।25
तद्युक्ते हेतौ ॥ २. २. १०० ॥ हेतुनिमित्तं कारणम्, तेन-व्याप्येन युक्त-संयुक्त हेतौ वर्तमानाद्