SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० ६७-६८ . ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २८३ भुङ्क्त े ; बहुधाऽहनि भुङ्क्त, बहुधाह नो भुङ्क्त े । सुजर्थैरिति किम् ? ग्रह, नि भुङ्क्ते, रात्रौ शेते । बहुव्रीह्याश्रयणं किम् ? सुजर्थप्रत्ययस्याप्रयोगे गम्यमाने तदर्थे मा भूत् । काल इति किम् ? द्वि: कांस्यपात्र्यां भुङ्क्ते । अधिकरणे इत्येव-द्विरह्वा भुङ्क्ते । श्राधारस्याऽऽधारत्वाऽविवक्षायां पक्षे शैषिकी षष्ठी सिद्धैव नियमार्थं तु वचनम्, तेन प्रत्युदाहरणेषु शेषे षष्ठी न 5 भवत्येव ।। ६६ । न्या० स० -- नवा सु० । अधिकर नित्यं स मी सिद्धैव, पक्ष षष्ठीविधानार्थं तुं सूत्रम् । बहुव्रीह्याश्रयणं किमिति - अन्यथा षष्ठीतत्पुरुषाश्रयेण "सुजर्थे काले" इति कृते यदार्थादिना द्विभुङ्क्त' इति द्विस्त्रिर्वेति प्रतीयते तदापि स्यात्, तदा मा भूदित्येवमर्थं तदाश्रयणमित्यर्थः । द्विः कांस्यपाश्यामिति - कंसायेदं कंसीयं “ परिणामिनि 10 -तदर्थे” [ ७. १ ४४. ] इतीय:, ततः कंसीयस्य विकारः "कंसीयाञ्ञ्यः” [ ६. २. ४१. ] इति यो लुक् च । द्विरह्ना भुङ्क्ते इति प्रहरधिकरणमपि श्रत्राऽशने करणविवक्षामनुभवतीति तृतीयैव भवति । नियमार्थं तु वचनमिति - सुजर्थेरेव योगे काले सप्तमी वा भवति, सुर्योगे काल एव वा स मी भवतीत्युभयथापि नियमात् प्रत्युदाहरषु आधारस. म्येव न षष्ठीति ।। २.२.६६ । कुशला-99युक्तेनाssसेवायाम् ॥ २. २. ६७ ।। कुशलो - निपुण:, श्रयुक्तो - व्यापृतः; श्राभ्यां युक्तादाधारे वर्तमानाद् गौणान्नाम्नः सप्तमी वा भवति श्रासेवायां - तात्पर्ये गम्यमाने । कुशलो विद्याग्रहणे, आयुक्तस्तपश्चरणे; पक्षे अधिकररणाऽविवक्षायां शेषषष्ठी - कुशलो • विद्याग्रहणस्य, प्रयुक्तस्तपश्चरणस्य । श्रासेवायामिति किम् ? कुशलश्चित्र - 20 कर्मरिण, न च करोति; आयुक्तो गौः शकटे - प्राकृष्य युक्त ं इत्यर्थः, " अधिकरणे" [ २. २. ६५ ] इत्येव नित्यं सप्तमी । पक्षे प्राधारस्याऽविवक्षायां विकल्पे सिद्धेऽनासेवायामाधाराऽविवक्षानिवृत्त्यर्थं वचनम् ।। ६७ ।। न्या० स० - - कुशलायुक्ते० । आयुक्त इति - "युजं पी" आयुङ्क्त े स्म, "युजिंच्" प्रयुज्यते स्म कर्तरि क्तः ।। २. २. ६७ ।। स्वामीश्वरा-ऽधिपति - दायाद - साक्षिप्रतिभू-प्रसूतैः 15 ।। २. २. ६८ ॥ एभिर्युक्ताद् गौरणान्नाम्नः सप्तमी वा भवति ; पक्षे - शेषषष्ठी । गोषु 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy