SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २४४ ] बृहद्वृत्तिलघुन्याससंवलिते [पा० २. सू० ३६-४०.] जिनजन्मोत्सवमन्वागच्छन् सुराः, देवेन्द्रोपपाताऽध्ययनमन्वागच्छद् देवेन्द्रः, तेन हेतुनेत्यर्थः; पर्वतमन्ववसिता सेना, नदीमन्ववसिता पुरी; पर्वतनदीभ्यां सह सम्बद्धेत्यर्थः अन्ये तु तृतीयार्थमात्र इच्छन्ति-पर्वतमन्ववसिता सेना, पर्वतेन क; करणेन वा कृतान्तेत्यर्थः । तृतीयाऽपवादो योगः ।। ३८ ।। न्या० स०--हेतुस०। हेतुद्विविधः- जनको ज्ञापकश्च, तत्र ज्ञापकस्य लक्षणत्वा 5 "भागिनि च०" [ २. २. ३७. ] इति सूत्रेण द्वितीया सिद्धेति जनक एवेह गृह्यत इत्याहहेतुर्जनक इति। तुल्ययोग इति-ननु तुल्ययोगाद्यर्थे सहादय एव शब्दा वर्तन्ते न पर्वतादिशब्दा इति कथं ततो द्वितीयेत्य'ह-तद्विषयोऽपोति । देवेन्द्रम्पपातयति कर्मणोऽणिदेवेन्द्रोपपातम् । अवसितेति-अवसिनोति स्म, कर्मकर्तरि वाऽवसीयते स्म “गत्यर्थः" [५. १. ११.] इति क्तः । तुल्ययोगोऽभिन्न : सह विद्यमानता तु भिन्न रित्यनयोर्भेदः,10 विद्यमानतायाम्-अनु कर्माणि संसारीत्युदाहरणं ज्ञातव्यम् ।। ३८ ।। उत्कृष्टेनूपेन ॥२. २. ३६ ॥ उत्कृष्टेऽर्थे वर्तमानादनूपाभ्यां युक्ताद् गौरणान्नाम्नो द्वितीया भवति । अनु सिद्धसेनं कवयः, अनु मल्लवादिनं ताकिकाः, उपोमास्वाति सङ्ग्रहीतारः, उप जिनभद्रक्षमाश्रमणं व्याख्यातारः, तस्मादन्ये हीना इत्यर्थः ।। ३६ ।। 15 न्या० स०--उत्कृ०। स्वयमेव उत्कृष्यते स्म कर्मकर्तरि क्तः, उत्कृष्टशब्दो होनापेक्षः, तेन होनोत्कृष्टसम्बन्धेऽनुना द्योत्ये द्वितीयामेन विधीयते । उमां-कीति सृष्ठ अतताति “पादाच्वात्यजिभ्याम्" [उणा० ६२०.] इति इ: णित्; यद्वा-उमा-कीतिः स्वाति रिवोज्ज्वला यस्य ; यद्वा-उमा-माता, स्वाति:-पिता, तयोर्जातत्वात् पुत्रोऽप्युमास्वातिः ।। २. २. ३१ ।। 20 कर्मणि ॥ २. २. ४० ॥ गौणान्नाम्न: कर्मणि कारके द्वितीया भवति । कटं करोति, प्रोदनं पचति, अादित्यं पश्यति, अहिं लङ्घयति, ग्रामं गच्छन् वृक्षमूलान्युपसर्पति, अजां नयति ग्रामम्, गां दोग्धि पयः । अथेह कस्मान्न भवति ? -क्रियते कटः, कृतः कटः, शतेन क्रीत:-शत्यः पटः; आरूढो वानरो यं स प्रारूढवानरो वृक्ष25 इति; त्यादि-कृत्-तद्धित-समासैरभिहितत्वाल्लोक-शास्त्रयोश्चाभिहितेऽर्थे शब्दप्रयोगायोगात् । यद्यवं कटं करोति भीष्ममुदारं दर्शनीयमिति भीष्मादि
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy