SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ३३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २४१ तैर्युक्तादेक-द्वि-बहौ यथासङ्खयम् अमौशस्रूपा द्वितीया विभक्तिर्भवति; षष्ठयपवादः । समया पर्वतं नदी, निकषा पर्वतं वनम्, हा देवदत्तं वर्धते व्याधिः, धिग् जाल्मम्, अन्तरा निषधं नीलं च विदेहाः, अन्तरेण गन्धमादनं माल्यवन्तं चोत्तराः कुरवः, अन्तरेण धर्मं सुखं न भवति, अति वृद्धं कुरून् महद् बलम्, कुर्वतिक्रमेण वृद्धमित्यर्थः; येन पश्चिमां गतः, तेन पश्चिमां नीतः। 5 अन्तराऽन्तरेणशब्दौ साहचर्यान्निपातौ गृह्य ते, तथाऽन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे, अन्तरेणशब्दस्तच्च विनार्थं च; तेनेह न भवति-राजधान्या अन्तरायां पुरि वसति, किं ते केशवाऽर्जुनयोरन्तरेण गतेनेति । 'हा तात !, धिग् जाल्म !, हा सुभ्र ! इत्यादावामन्यतया विवक्षा, न हादियुक्तत्वेनेति न भवति । हा कृतं चैत्रस्य, धिक् कृतं मैत्रस्येत्यत्र च हा-धिक्शब्दाभ्यां कृतशब्दे10 न्यग्भूतत्वान्न चैत्रादेः साक्षाद् योगः, किं तर्हि ? तद्विशिष्टेन कृतशब्देन । बहुवचनादन्येनापि युक्ताद् भवति-न देवदत्तं प्रति भाति किञ्चित्, बुभुक्षितं न प्रति भाति किञ्चित्, “वृणीष्व भद्र ! प्रति भाति यस्त्वाम्," "योऽक्षपादमृषि न्यायः, प्रत्यभाद् वदतां वरम्", धातुसम्बद्धोऽत्र प्रतिस्तेन "भागिनि च प्रतिपर्यनुभिः" [२. २. ३७.] इति न सिध्यति । गौणादिति किम् ? अन्तरा15 गार्हपत्यमाहवनीयं च वेदिः, अत्र प्रधानाद् वेदिशब्दान्न भवति ।। ३३ ।। न्या० स०--गौरणात् स० । गौरणादिति-"तत आगते" [६. ३. १४६.] प्रज्ञाद्यणि वा। अत्र सूत्रे येन-तेनौ मुक्त्वाऽन्ये वाचकाः। समया पर्वतं नदी निकटे निकटा वा। निकषति दरभावं "समिण-निकषिभ्यामाः" [उणा० ५६८.], जहाति सौख्यं विच्, धयति निन्दाभावं "द्रागादयः" [उणा० ८७०.] इति निकषा-हा-धिक्शब्दानां 20 व्युत्पत्तिः। हा देवदत्तमिति-हा-कष्टं देवदत्तस्य, यतो वर्द्धते व्याधिः । अन्तरा निषधमिति-अन्तं राति “डित्" [ उणा० ६०५. ] इत्याः। अन्तरेण गन्धमादनमितिअन्तरे-मध्ये नयति "क्वचित्" [५. १. १७१.] इति डे "तत्पुरुषे कृति" [ ३. २. २०. ] इत्युलुपि “पूर्वपदस्थ०" [ ३. ३. ६४. ] इति णत्वे च; यद्वा-अन्तरेति “इशुविशावेणि." [उणा० १८२. ] इति प्रत्ययः । अति वृद्धमिति-कुरूणामतिक्रमेण पाण्डवानां महद्-25 बृहद् बलं वर्तत इत्यर्थः । येन पश्चिमामिति-अत्र येन-तेनौ लक्ष्यलक्षणभावं द्योतयतः, पश्चिमां प्रति लक्ष्यीकृत्य गत इत्यर्थः, अयं गतः, कां प्रति ? पश्चिमां, पश्चिमया लक्षणेन देवदत्तस्याप्रसिद्ध गमनं लक्ष्यते । अन्तराऽन्तरेणेति-अथाऽऽन्तराशब्दः स्त्रियामाबन्तोऽप्यस्ति, अव्ययं च; अन्तरेणेत्यपि अन्तराशब्दात् तृतीयायां भवति, अव्ययं च; तत्र विशेषानुपादानात् सामान्येनोभयस्यापि ग्रहणं कुतो न भवतीत्याह-साहचर्यादिति समया-30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy