SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २२० ] बृहद्वृत्तिलधुन्याससंवलिते [पा० २. सू० १०-११.] नाथः ॥ २. २. १० ॥ अणिक्कर्ता णाविति निवृत्तं पृथग्योगात्, आत्मनेपदविषयस्य नाथतेाप्यं कर्म वा भवति, आत्मनेपदविषयत्वं चास्याशिष्येवेति तत्रैवायं विधिः । सर्पिषो नाथते, सपि थते, सपि भूयादित्याशास्त इत्यर्थः; सर्पिषो नाथमानः, सपि थमानः सपिषो नाथिष्यमाणः, सपि थिष्यमाणः; संपिषो नाथ्यते, 5 सपि थ्यते । आत्मन इत्येव-पुत्रमुपनाथति पाठाय, उपयाचत . इत्यर्थः ।। १० ।। न्या० स०--नाथः । कर्म वा भवतीति-“कर्तु ाप्यम्०" [२. २. ३.] इत्यनेन नित्यं प्राप्ते पक्षे निषेधः साध्यः। आत्मनेपदविषयत्वं चेति-कत्रपेक्षयेदमुक्त, भावकर्मणोस्तु सर्वधातूनामप्यात्मनेपदमस्त्येव । सर्पिषो नाथत इत्यादिषु सर्वेषु कर्माभावपक्षे 10 "शेषे" [ २. २. ८१. ] इत्यनेन षष्ठी ।। २. २. १० ।। स्मृत्यर्थदयेशः ॥ २. २. ११ ॥ स्मरणार्थानां दयतेरीशश्च व्याप्यं कर्म वा भवति । मातुः स्मरति, मातरं स्मरति; मातुः स्मर्यते, माता स्मर्यते; मातुः स्मर्तव्यम्, माता स्मर्तव्या; मातुः स्मृतम्, माता स्मृता; मातुः सुस्मरम्, माता सुस्मरा; मातुः स्मृतः15 पुत्रः, माता स्मृता पुत्रेण ; एवं-मातुरध्येति, मातरमध्येति; मातुायति, मातरं ध्यायति; मातुरुत्कण्ठते, मातरमुत्कण्ठत इत्यादि। सर्पिषो दयते, सर्पिर्दयते; लोकानामीष्टे, लोकानीष्टे । ननु कर्माविवक्षायां पक्षे माषाणामश्नीयादित्यादिवत् शेषे षष्ठी सिद्धव, तत् किमनेन ? सत्यम्-किन्तु “षष्ठ्ययत्नाच्छेषे' [३. १. ७६.] इत्ययत्नजे शेषे षष्ठ्याः समासो वक्ष्यते,20 ततो मातुः स्मृतमित्यादौ समासो मा भूदित्यनेन प्रकारेण यत्नाच्छेषो विधीयते, नियमार्थं च, तेनैषां धातूनां कर्मैव शेषत्वेन विवक्ष्यते, न कारकान्तरं, तेन 'मात्रा स्मृतम्, मनसा स्मृतम्' इत्यादौ कर्तृ-करणयोः शेषविवक्षाभावात् षष्ठी न भवति । व्याप्यमित्येव-कथासु स्मरति, गुणैः स्मरति ।। ११ ।। न्या० स०--स्मृत्यर्थः। सामान्येन चिन्तनार्थ उक्तोऽपि स्मृधातुरनुभूतस्यार्थस्य25 विशिष्टे चिन्तने वर्तमानो गृह्यते, एवंविधाश्चाध्येत्यादयोऽपि गृह्यन्ते, तेन मनसा परि
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy