SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० १२ – १३.] श्री सिद्ध हेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२१ कल्पितचिन्तनार्थानां समीक्षादीनां व्युदासः । लोकानामीष्टे इति - व्यापारेषु नियुङ्क्त स्वायत्तीकरोतीत्यर्थः ।। २. २. ११ ।। कृगः प्रतियत्ने ॥ २. २. १२ ॥ पुनर्यत्नः- प्रतियत्नः, सतो गुणाऽऽधानायाऽपायपरिहाराय वा समीहा ; तस्मिन् वर्तमानस्य करोतेर्व्याप्यं वा कर्म भवति । एधोदकस्योपस्कुरुते, 5 एधोदकमुपस्कुरुते, शस्त्रपत्रस्योपस्कुरुते, शस्त्रपत्रमुपस्कुरुते । प्रतियत्न इति किम् कटं करोति । किम् ? व्याप्यमित्येव - एधोदकस्योपस्कुरुते बुद्धया, करणस्य मा भूत् ।। १२ ।। न्या० स०-- कृगः प्र० । प्रतिशब्दः पुनरर्थेऽव्ययम्, “अव्ययं प्रवृद्धादिभि:" [ ३.१.४८. ] [ इति ] सः । सतो गुणाधानायेति - ननु यत्नद्वये सति पुनर्यत्न इत्युप- 10 युज्यते, तत् कथमत्र प्रतियत्नः ? उच्यते - प्रथमं तावदर्थस्यात्मलाभाय यत्नो भवति, लब्धात्मनो यो यत्नोऽधिकान् गुणानुत्पादयितुं परिपूर्णगुरणस्य वा तादवस्थ्यं रक्षितु ं सः प्रतियत्नः । कटं करोतीति-प्रभूतः सन् निर्वर्त्यः कटोऽत्र, यत्र तु वष्णिकया रक्त कटं करोति, तत्रापि विकार्यमेव कर्म न प्रतियत्नः उपपूर्वस्यैव करोतेः प्रतियत्नविषयत्वात्, "गन्धना० [ ३. ३. ७६. ] इत्यात्मनेपदं चोपपूर्वस्यैव, अत एव मूलोदाहणेष्वपि - 15 उपपूर्व एव दर्शितः । एधोदकस्येति - एधाश्वोदकानि च " श्रप्राणिपश्वादेः " [३. १. १३६.] इत्येकत्वम् ।। २. २. १२ ।। 33 रूजार्थस्याज्वरि-संतापेर्भावे कर्तरि ।। २. २.१३ ॥ रुजा-पीडा, तदर्थस्य धातोर्ज्वरि-संतापिवर्जितस्य व्याप्यं वा कर्मसंज्ञ भवति, भावे कर्तरि - भावश्व द्र जार्थस्य कर्ता भवति । चौरस्य रुजति, चौरं 20 रुजति रोग : ; अपथ्याशिनां रुज्यते रोगेण, अपथ्याशिनो रुज्यन्ते रोगेण ; चौरस्य रुग्णं, चौरो रुग्ण इत्यादि । चौरस्यामयति, चौरमामयति रोग: ; चौरस्य व्यथयति, चौरं व्यथयति रोगः ; चौरस्य पीडयति, चौरं पीडयति रोगः । रुजार्थस्येति किम् ? “एति जीवन्तमानन्दः " [ विष्णु पुराणे ] । ज्वरि-संतापिवर्जनं किम् ? प्राद्यूनं ज्वरयति, अंत्याशिनं संतापयति । कर्तरीति 25 किम् ? चैत्रं रुजत्यत्यशने वातः । भाव इति किम् ? मैत्रं रुजति श्लेष्मा, अत्र श्लेष्मा द्रव्यं, न भावः ; रोगो व्याधिरामयः शिरोऽर्तिरित्यादयो भावरूपाः कर्त्तार इति ।। १३ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy