SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २०६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ११२-११४.] न्या० स०--न व-मन्त । अत्र वकार मकारयोः संयोगविशेषणत्वेन "विशेषणमन्तः" [७. ४. ११३. ] इति तदन्तत्वे लब्धेऽन्तग्रहणं स्पष्टार्थन्, अन्यथा व-मसंयोगादिति समस्तनिर्देशेऽनयोरेव संयोगादित्याशङ्का स्यात, वमः संयोगादिति व्यस्तनिर्देशेऽपि वकार-मकाराभ्यां परो यः संयोगस्तस्मादित्यपि प्रतीयेतेति न्यासकारः । प्रतिदीन्नेतिप्रतिदिवा-अहः, अपराण्हश्च ।। २.१.१११ ।। कार-मकाराभ्यां परो यः सय 5 हनो हनो घनः ॥ २. १. ११२ ॥ हन्तेः'ह्न,' इत्येवंरूपस्य घ्न इत्ययमादेशो भवति । भ्रूणघ्नी स्त्री, भ्र णघ्ना, भ्र गघ्ने, भ्रूणघ्नी कुले, भ्रूणघ्नि, घ्नन्, घ्नन्ति, अघ्नन् । हन । इति किम् ? प्लीह नः, अह्नः, अह नी; अहि न । ह्न इति किम् ? वृत्रहणौ, वृत्रहयति ।। ११२ ।। - 10 न्या० स०--हनो० । भ्र रणनीति-"नवा शोणादे:" [ २. ४. ३१. ] इति डीः प्रत्ययः । प्लीह न इत्यादिषु हन् इति हन्तेरनुकरणात्, अर्थवग्रहणइति न्यायाद् वाऽन्यस्य न भवति ।। २. १. ११२ ।। लुगस्यादेत्यपदे ॥२. १. ११३ ॥ अपदेऽपदादावकारे एकारे च परेऽकारस्य लुग् भवति । सः, तौ, ते; 15 . युष्मभ्यम्, अस्मभ्यम्, पचन्ति, पठन्ति, विवक्षन्, पचे, यजे । अस्येति किम् ? अदन्ति, आसे । अदेतीति किम् ? श्रमणे, संयते । अपद इति किम् ? दण्डानम्, तवैषा ।। २. १. ११३ ।। . न्या० स०-लुगस्या। अपद इति अदेतोविशेषणम्। दण्डाग्रमिति-नन्वत्र "वृत्त्यन्तोऽसषे" [१. १. २५.] इति प्रतिषेधादग्र इत्यस्य पदत्वाभावात् कथं नाकारलोपः,20 सत्यम्-सावधारणव्याख्यानात्-अपद एवेति, अत्र वृत्तेः पूर्वं पदत्वमासीदिति; तर्हि प्रायणमित्यत्र गतिकारक०% इति न्यायादविभक्त्यन्तेनाऽयनेत्यनेन समासे प्राप्नोति, सत्यम्-अपद इत्युत्तरपदमपि गृह्यते, "ते लुग वा" [३. २. १०८.] इत्युत्तरशब्दलोपादिति, यथा "वेदूतोऽनव्यय०” [२. ४. ६८.] इत्यत्र ।। २. १. ११३ ।। डित्यन्त्यस्वरादेः ॥ २. १. ११४ ॥ 25 स्वराणां सन्निविष्टानां योऽन्त्यः स्वरस्तदादेः शब्दरूपस्य डिति परे
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy