SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १०८-१११.] श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २०५ । त्वनेन लुकि-क्त्वः, ट:, इत्याद्येव । हाहे वेहीति-"मोहांङ क् गतौ" हाशब्दं जिहीतेगीतकाले कर्तव्यतया प्राप्नोतीति विच् ।। २. १. १०७ ।। अनोऽस्य ॥२. १. १०८ ॥ अनोऽकारस्य डी-स्याद्यघुट्स्वरे परे लुग् भवति । राज्ञी, राज्ञः, राज्ञा, राज्ञे; तक्ष्णः, तक्ष्णा, तक्ष्णे। ङी-स्याद्यघुट्स्वर इत्येव--राजानौ, राजानः,5 सुराजानि कुलानि ; राजभ्याम् ।। १०८ ।। - ईडौ वा ॥ २. १. १०६ ॥ . अनोऽकारस्येकारे ङौ च परे लुग वा भवति । साम्नी, सामनी; दाम्नी, दामनी; सुराज्ञी, सुराजनी कुले; राज्ञि, राजनि; दध्नि, दधनि ।। १०६ ।। न्या० स०-ई-डो वेति । डिविभक्तिस्तत्साहचर्यादीकारोऽपि विभक्तिरूप एव10 ग्राह्यः, तेनौकारस्थानिनीकारेऽनेन विकल्पः; ङीप्रत्यये तु राज्ञीत्यादिषु पूर्वेण नित्यमेव, निरनुबन्धग्रहण० न्यायाद् वा ।। २. १. १०६॥ धादि-हन्-धुतराज्ञोऽणि ॥ २. १. ११० ॥ षकारादेरनो हन् धृतराजन्नित्येतयोश्चाकारस्याणि प्रत्यये परे लुग् भवति । औक्षणः, ताक्षणः, भ्रौणघ्नः, वात्रघ्नः, धार्तराज्ञः । षादीनामिति15 किम् ? सामनः, वैमनः । अरणीति किम् ? ताक्षण्यः ।। ११० ।। न्या० स०--पादिहन् । ताक्ष्ण इति-"सेनान्त०" [ ६. १. १०२. ] इत्यनेन कारुद्वारा प्राप्तस्य ञ्यस्य बाधक: “शिवादेरण" [ ६. १. ६०.] इत्यरण सामन इतिद्वयोरपि देवतार्थे, वेत्त्यधीते वेत्यर्थे, इदमर्थे वाऽण , “अणि" [७. ४. ५२.] इत्यनो लोपाभावः । ताक्षण्य इति-अत्र “कुर्वादेर्व्यः” [ ६. १. १००. ] ।। २. १. ११० ॥ 20 न वमन्तसंयोगात् ॥ २. १. १११ ॥ वकारान्तान्मकारान्ताच्च संयोगात् परस्यानोऽकारस्य लुग् न भवति । पर्वणा, पर्वणे; तत्त्वदृश्वना, तत्त्वदृश्वने; कर्मणा, कर्मणे; भस्मना, भस्मने; अश्मना, अश्मने; पर्वणी, कर्मणी, पर्वणि, कर्मणि । संयोगादिति किम् ? प्रतिदीना, साम्ना । वमन्तेति किम् ? तक्ष्णा, मूर्ना ।। १११ ॥ 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy