________________
द्वितीयोऽध्यायः
। अथ प्रथमः पादः
त्रि-चतुरस्तिस-चतसु स्यादौ ॥ २. १. १ ॥
. स्त्रियामित्यनुवर्तते, 'त्रि चतुर्' इत्येतयोः स्त्रीलिङ्ग वर्तमानयोस्तत्संबन्धिन्यन्यसंबन्धिनि वा स्यादौ विभक्तौ 'तिसृ चतसृ' इत्येतावादेशौ यथासंख्यं 5 भवतः । तिस्रस्तिष्ठन्ति, तिस्रः पश्य; चतस्रस्तिष्ठन्ति, चतस्रः पश्य ; तिसृभिः, चतसृभिः; तिसृभ्यः, चतसृभ्यः; तिसृणाम्, चतसृणाम् ; तिसृषु, चतसृषु । प्रियास्तिस्रोऽस्येति प्रियतिसा पुरुषः, प्रियतिस्रो, प्रियतिस्रः; एवम्-प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः; प्रियास्तिस्रोऽस्य कुलस्य प्रियतिसृ कुलम्, प्रियतिसृणी, प्रियतिसृ.णि; एवम्-प्रियचतसृणी, प्रियचतसृ.णि ; 10 एषु विभक्त्याश्रयत्वेन बहिरङ्गलक्षणस्य तिसृ-चतस्रादेशस्यासिद्धत्वात् समासान्तः कज् न भवति, परत्वाच्च तिस्रादेशे कृते पश्चान्नागमः । स्यादाविति किम् ? प्रियत्रिकः, प्रियचतुष्कः, तिसृरणां प्रियस्त्रिप्रियः, चतुष्प्रियः, प्रियत्रि कुलम्, प्रियचतुष्कुलम् । कथं तर्हि प्रियतिसृ कुलम् ? "नामिनो लुग् वा" [१. ४. ६१.] इति लुकि सति स्थानिवद्भावाद् भविष्यति, यथा-हे अपो !115 स्त्रियामित्येव-त्रयः, चत्वारः; त्रीणि, चत्वारि; प्रियास्त्रयः त्रीणि वा यस्याः सा प्रियत्रिः, प्रियत्री, प्रियत्रयः; एवम्-प्रियचत्वाः, प्रियचत्वारो, प्रियचत्वारः; अत्र त्रि-चतुरावस्त्रियाम्, समास एव तु स्त्रियामित्यादेशौ न भवतः । कथं तिसृका नाम ग्रामः ? संज्ञाशब्दोऽयम ।। १ ।।
न्या० स०--त्रि-चतुर इति । स्त्रियामित्यनुवर्तत इति-पूर्वसूत्रादिति शेषः, तच्च20 श्रुतत्वात् 'त्रि-चतुरः' इत्यस्यैव विशेषणम् । 'तिस्रः' इत्यादौ विधानसामर्थ्यान्न षत्वम् । परत्वादिति-ननु कृताकृतप्रसङ्गित्वेन नित्यत्वात् पादेशादागमः इति च न्यायात् पूर्व नागम एव प्राप्नोति, नैवम्-शब्दान्तरप्राप्त्या नागमोऽप्यनित्यः, यद्वा परत्वादिति