________________
[पा० ४. सू० ८४-८५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १३१
क्रियताम् . किमैत्करणेन ? न-"अनेकवर्ण०" [ ७. ४. १०७. ] इति सकलस्यापि स्यात् । न च निर्दिश्यमानानां०% इति इत एवायमिति वाच्यम्, यती विभक्तिसामान्येन सखिशब्दस्य विशेष्यत्वेन इकारस्य विशेषणत्वेन च निर्दिश्यमानत्वाभावात् । प्रशाविति-अथ शौ सति ॐादेशादागमः इति न्यायाद् ऐत्वात् प्रथममेव नागमेन भाव्यम्, ततस्तेन व्यवधानादैकारो न भविष्यतीति, न च द्वयोरप्यन्यत्र सावकाशत्वादैकारः स्यादिति 5 वाच्यम्, कृतेऽप्यकारे "क्लीबे" [ २. ४. ६७. ] इति ह्रस्वत्वे ततो नागमे दीर्घत्वे च न कश्चिद् दोषः, नैव न्-प्रसिद्ध बहिरङ्गम् *. इति घुनिमित्तस्यैकारस्य बहिरङ्गत्वाद् ह्रस्वत्वे कर्तव्येऽसिद्धत्वात् । ननु भवत्येवं तथापि कृताकृतप्रसङ्गित्वेन नित्यत्वात् पूर्व नागम इति धुव्यवधायको भविष्यति, नैवम् -कृतेऽपि नागमे प्रकृतिभक्तत्वेनाव्यवधायकत्वाद् ऐकारोऽपि नित्य इति द्वयोनित्ययोः परत्वादैकार एव स्यादिति शिप्रतिषेधः ।10 अतिसखोनि पूजितः सखा येषु कुलेषु, यद्वा सखिशब्दो नपुसकोऽपि लक्ष्येषु दृश्यते ।।३।।
ऋदुशनस्-पुरुदंशोsनेहसश्च सेर्डा ॥ १. ४. ८४ ॥
ऋकारान्ताद् 'उशनस्, पुरुदंशस्, अनेहस्' इत्येतेभ्यः सख्युरितश्च परस्य शेषस्य सेः स्थाने 'डा' इत्ययमादेशो भवति । पिता, अतिपिता, कर्ता, उशना, पुरुदंशा, अनेहा, सखा, अत्युशना, प्रियपुरुदंशा, अत्यनेहा, किंसखा,15 सुसखा, प्रियसखा। सख्युरित इत्येव ? इयं सखी, सखीयते: क्विप्-सखीः । सेरिति किम् ? उशनसौ, सखायौ । शेषस्येत्येव ? हे कर्तः !, हे उशनन् !, हे उशन ! , हे उशनः ? हे पुरुदंशः ! , हे अनेहः !, हे सखे ! ॥ ८४ ।।
न्या० स०-ऋदुशनसित्यादि-ऋकारान्तस्य "अङौं च" [ १. ४. ३६. ] इत्यरि ‘त्रयाणां “दीर्घड्याब्०" [ १. ४. ४५. ] इति सिलोपे “अभ्वादे०" [ १. ४. ६०. ]20 इति दीर्घत्वे “सो रुः" [२. १. ७२. ] इति रुत्वे च, सखिशब्दस्य तु ऐत्वे प्राप्ते डाऽरम्भः । हे अनेहः ! इत्यत्र “न सन्धिः" [ १. ३. ५२. ] इति सन्धिनिषेधः ॥ ८४ ।।
नि दीर्घः ॥ १. ४. ८५॥
शेषे धुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दी| भवति । राजा, राजानौ, राजानः, राजानम्, राजानौ; सीमा, सीमानौ, सीमानः,25 सीमानम्, सीमानौ; सामानि, दामानि, लोमानि, वनानि, धनानि, दधीनि, मधूनि, कतृ णि, हतृ रिण । नीति किम् ? दृषद्, दृषदौ, दृषदः । *स्वरस्य ह्रस्व-दीर्घ-प्लुताः इति स ग्घ्नयतेः क्विप्-'स्र क्, स्र ग्, स्र ग्घ्नौ, स्र ग्घ्नः'