SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [ पा० ४. सू० ७६-८१.] इत्ययमादेशो भवति । तथैवोदाहृतम् । घुटीत्येव ? सुपथी, बहुपथी कुले, पथः पश्य ।। ७८ ।। श्रोसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः १२६ न्या० स०-- -थो स्थिति - अनेकवर्णत्वात् सर्वस्य प्राप्तौ 'थः' इति स्थानिविशेषार्थमृभुक्षिन्निवृत्त्यर्थं च ॥ ७८ ॥ इन् ङी-स्वरे लुक् ।। १. ४. ७६ ।। पथ्यादीनां नकारान्तानां ङीप्रत्यये अघुट्स्वरादौ परे 'इन्' अवयवो लुक् भवति । सुपथी स्त्री कुले वा, पंथः पथा, पथे, पथ: २, पथोः २, पथाम्, पथि; एवम् - सुमथी स्त्री कुले वा, मथः, मथा अनुभुक्षी सेना कुले वा ऋभुक्षः, ऋभुक्षा । प्रभेदनिर्देशः सर्वादेशार्थः ।। ७६ ।। 5 न्या० स० -- इन् ङीत्यादि । घुट्स्वरादाविति ङीसाहचर्याद् प्रधुटीति विशेषणं 10 ज्ञेयम्, तर्हि स्यादिमन्तरेणापि प्राप्नोतीति न वाच्यम्, स्याद्यधिकाराश्रयरणात्, ङीग्रहणस्य वैयथ्यं प्रसङ्गाच्च निमित्तविशेषानुपादाने घुटीत्यधिकारस्य निर्णीतत्वात् 'स्वरे' इति निमित्तविशेषोपादानाद् घुटि च पथ्यादीनामिनो विशेषविधिविषयत्वादघुट्स्वरे इत्यवसीयते । सुपथी स्त्री कुले वेति व्युत्पत्तिपक्षे सुभ्रवादित्वात्, उरणादीनामव्युत्पन्नानि नामानीति पक्षाश्रयणाद् इन्नन्तत्वाभावादिनः कच् न भवति, समासान्तविधेरनित्यत्वाद् 15 "ऋक्पू: ०' [ ७. ३. ७६ ] इत्यपि न, नान्तत्वात् “ स्त्रियां नृतो० " [ २. ४. १. ] इति ङी ।। ७६ । " वोशनसो नश्चामन्त्र्ये सौ ॥ १. ४. ८० ।। ग्रामन्त्र्येऽर्थे वर्तमानस्योशनस् - शब्दस्य सौ परे नकारो लुक् चान्तादेशौ वा भवतः । हे उशनन् !, हे उशन ! पक्षे हे उशनः ! I आमन्त्र्य इति 20 किम् ? उशना । साविति किम् ? हे उशनसौ ! ।। ८० ।। न्या० स० -- वोशनस इत्यादि । यदा सर्वविधिभ्यो लोपः इति न्याय श्राश्रीयते तदा से: स्थानिवद्भावेन कार्यम् ॥ ८० ॥ उतोऽनडुच्चतुरो वः ॥ १. ४. ८१ ॥ 'अनडुह,, चतुर्' इत्येतयोरामन्त्रयेऽर्थे वर्तमानयोरुकारस्य सौ परे 'व' 25 इति सस्वरवकारादेशो भवति । हे अनड्वन् !, हे प्रियानड्वन् !, हे प्रति
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy