________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ४. सू० ३६-३७.]
परमेः, परमेः, नयतीति विच्-नेः नेः एवम् - लोः, लोः । वचनभेदो यथासंख्यनिवृत्त्यर्थ: ।। ३५ ।।
१०८ ]
न्या० स० - एदोद्ध्यामित्यादि । एदोघामिति श्रत्र तकारः स्वरूपग्रहणार्थः, तेन लाक्षणिकयोरप्येदोतोः परिग्रहः परमेरिति - " आतो नेन्द्रवरुणस्य" [ ७.४.२६. ] इति ज्ञापकात् पूर्वं पूर्वोत्तरपदयोः कार्यम्, ततः सन्धिकार्यम्, अतः परमैरिति प्राप्नोति, 5 नैवम् - * ज्ञापकज्ञापिता विघयो ह्यनित्याः इति ।। ३५ ।।
खि-ति- खी-तीय उर् ॥
१. ४. ३६ ॥
खि-ति-खी ती सम्बन्धिन इवर्णस्थानाद् यकारात्
परयोसि - ङसोः स्थाने उर् आदेशो भवति । खि- सख्युः सख्युः, ति - पत्युः, पत्युः, खी ती - सह खेन वर्तते सखः, सखं सखायं वेच्छतीति क्यनि क्विपि सखी:, पततीति पतः, 10 पत पतिवेच्छतीति क्यनि क्विपि पतीः, सख्युः पत्युः, तथा सुखमिच्छति, सातमिच्छति क्यनि क्विपि सुख्युः सात्युः लूनं पूनं चेच्छतः - लून्युः, पून्युः, “क्तादेशोऽषि” [२. १६१.] इति नत्वस्यासत्त्वात् तीरूपत्वम् । य इति किम् ? यत्र यत्वादेशस्तत्र यथा स्यात्, इह मा भूत् - प्रतिस खेः, प्रतिपतेः । खितिखी - तीति किम् ? मुख्यमपत्यं चाचष्टे रिणच् विच्- मुख्यः, अपत्यः 15 आगतं स्वं वा । अदिति इत्येव ? सख्याः, पत्याः ।। ३६ ॥
न्या० स० - खितीत्यादि । "षणूयी दाने" सनोति दत्ते परस्परं भोजनादिकमिति सखा, “सनेः डखि:" [ उणा ० ६२५. ] पाति श्रपायादिति "पातेर्वा" [ उणा० ६५६. ] इति इति: । सात्युरिति-सायते स्म दीयते स्म पुण्यैरिति सातम्, “सातिः सौत्रः सुखे”. सातति वा । मुख्य इति अत्र विचि कृते “य्वोः प्वय्०" [ ४. ४. १२१. ] इति यस्य लुग्20 न, यतः "स्वरस्य परे० " [ ७.४. ११०. ] इति णिलोपः स्थानी, न च “न सन्धिः ०" [१. ३. ५२. ] इत्यस्यावकाशः, नत्रा निर्दिष्टस्यानित्यत्वात् भवतु वाऽवकाशस्तदेदमुत्तरम् -“य्वोः प्वय्०” [ ४.४. १२१. ] इति सूत्रे लुक् इति संज्ञा, *संज्ञापूर्वको विधिरनित्यः यद्वा "क्वौ” [ ४. ४. ११६.] इति सूत्रकरणात् क्विप्-विचोर्व्यञ्जनकार्यमनित्यम्, न च वाच्यं कथं विच्यपि व्यञ्जनकार्यानित्यता, यतोऽप्रयोगिनामुपलक्षण: 25 क्विप् ।। ३६ ।।
ऋतो डुर् ॥ १. ४. ३७ ।।
ऋकारात् परयोङंसि-ङसोः स्थाने 'डुर्' इत्ययमादेशो भवति । पितुः,