SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ४१-४२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ७७ एवम्-सपीषि, सुदृशि। शिड्-ह इति किम् ? गम्यते, हन्यते । अपदान्त इत्येव ? भवान् साधुः, श्रेयान् हेतुः । अन्वित्येव ? पिण्ढि, शिण्ढि, अत्र पिष्-शिषोहौं तस्य धित्वे षस्य डत्वे च शिडभावाच्छ्ननकारस्यानुस्वारो न भवति ।। ४० ॥ - न्या० स०-शिड्-ह इत्यादि । ननु 'पिण्ड्ढि' इत्यादौ श्नस्यालुकः स्थानिवत्त्वाद- 5 कारेण षस्य व्यवधानाद् अनुस्वारो न प्राप्नोति, किमन्वित्याश्रयणेन ? नैवम्-"न सन्धि०" [७. ४. १११.] इति सन्धिविधौ स्थानित्वनिषेधात् । ननु हस्य शिट्संज्ञां कृत्वा "शिट्यनुस्वारः” इत्येवोच्यताम्, सत्यम्-यदि हस्य शिट्संज्ञां कृत्वा इह हग्रहणं न क्रियते तदा 'प्रोजढद्' इत्यत्र 'अघोषे शिटं:' [४. १. ४५.] इति हलोपेऽनिष्टं रूपं स्यादिति ॥४०॥ 10 रो रे लुग दीर्घश्चादितः ॥ १. ३. ४१ ॥ अपदान्त इति नानुवर्तते, रेफस्य रेफे परे लुग् भवति, अकारेकारोकाराणां चानन्तराणां दीर्घो भवति । पुना रमते, प्राता रौति, अग्नी रथेन, नीरक्तम्, दूरक्तम्, पटू राजा, उच्चै रौति । अन्वित्येव ? अहोरूपम्, अत्र पूर्वमेव रोरुत्वे रेफाभावाल्लुग्-दीर्घाभावः सिद्धः ।। ४१ ।। 15 न्या० स०-रोर इत्यादि । नन्वपदान्त इत्यधिकारात् 'अजर्घाः, अपास्पाः, अचोकूः, अचाखाः, अचाकाः, अपापाः' इत्यादिष्वेव प्राप्नोति, न तु स्वाराज्यमित्यादाविति, नैवम्अदिदुत इति इद्ग्रहणादपदान्त इति नानुवर्तते, यत इकारात् परस्य रेफस्य रेफेऽपदान्ते .संभवो नास्तीति, भिन्नस्थानिनिमित्तभरणनाद् वा। किं पुनरिदं सानुबन्धस्य कायिणो रेफस्य ग्रहणं निरनुबन्धस्य वा ? तत्राद्यपक्षे-अग्नी रथेनेत्यादि सिध्यति, न तु 'पुना रमते'20 इत्यादि । द्वितीयपक्षे 'पुना रमते' इत्यादि सिध्यति, न त्वग्नी रथेनेत्यादि, न चोभयपरिग्रहे किञ्चिन्नियामकमस्ति, उच्यते-अत्र "रो रे लुग्०" [ १. ३. ४१. ] इत्येकप्रयत्नेनैव सूत्रे उभयोच्चारणादेकत्र सानुबन्धस्यापरत्र निरनुबन्धस्य च निर्देशाद् निरनुबन्धग्रहणे सामान्यग्रहणम् इति न्यायाच्च सामान्येन ग्रहणं भवतीत्याह--रेफस्येति । अनन्तराणामिति-ननु सामान्यनिर्देशादनन्तराणामेवेति कुतो लभ्यते ! इति चेद् , उच्यते-25 'रे' इत्युपश्लेषसप्तमीनिर्देशाद् लुगिव दीर्घोऽपि रेफोपश्लिष्टस्यैव भवतीति ॥ ४१ ।। ढस्तड्ढे ॥ १. ३. ४२ ॥ तन्निमित्तो ढस्तड्ढः, ढकारस्य तड्ढे परेऽनु लुग् भवति, अकारेकारो
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy