________________
बृह वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ३६-४०.]
ऽऽभीक्ष्ण्ये" [५. १. १५७.] इति णिन् । पुवादिनी शिशुमारीति-अध्यारोपेण हि निन्दा आक्रोशः, तत्त्वाख्याने तु तदसम्भव इति प्रतिषेधाभावात् “प्रदीर्घात्०" [१. ३. ३२.] इति द्वित्वं भवत्येव । नागीति-"जातेरयान्त." [५. ४. ५४.] इति ङीः ॥ ३८ ॥
म्नां शुड्वर्गअन्त्योऽपदान्ते १. ३. ३६ ॥
अन्विति वर्तते, अपदान्ते वर्तमानानां मकार-नकाराणां धुट संज्ञके वर्गे 5 परे प्रत्यासत्तेनिमित्तवर्गस्यैवान्त्योऽनु भवति । म्-गन्ता, गन्तुम् । न्-शङ्किता, शङ्कितुम्, अञ्चिता, अञ्चितुम्, कुण्ठिता, कुण्ठितुम्, नन्दिता, नन्दितुम्, कम्पिता, कम्पितुम् । म्नामिति बहुवचनं वर्णान्तरबाधनार्थम्, तेन-'कुर्वन्ति, कृषन्ति, विस्रम्भः, संरम्भः' इत्यत्र नकारस्य णत्वं बाधित्वा अनेन वर्गान्त्य एव भवति; 'क्रान्त्वा, भ्रान्त्वा' इत्यत्रापि नकारे कृते णत्वबाधनाथं पुन-10 नकारः । धुडिति किम् ? अाहन्महे, प्रहन्मः । धुड्वर्ग इति किम् ? गम्यते, हन्यते । अपदान्त इति किम् ? भवान् करोति । अन्वित्यधिकाराद् व्यङ्क्ता, व्यक्त मित्यत्राजेर्गत्वे कत्वे च कृते पश्चात् कवर्गान्त्यः, अन्यथा चवर्गान्त्यः . स्यात् ।। ३६ ।।
न्या० स०-म्नां धुडित्यादि-यद्यत्र वर्गग्रहणं न स्यात् तदा 'गन्ता' इत्यत्र थकार:15 स्यात्, तस्यापि तकारापेक्षयाऽन्त्यत्वात्, इत्यव्यवस्थानिरासाय वर्गग्रहणमिति । निमित्तवर्गस्यैवेति-मकारनकारापेक्षयाऽन्यस्य वर्णस्यान्त्यस्याभावादिति । बहुवचनमिति-अयमर्थः-*वर्णग्रहणे जातिग्रहण के इति जातिनिर्देशे प्राप्ते बहुवचनं व्यक्तिनिर्देशार्थभ्, तेन यावान् मकारो नकारश्चापदान्तस्तत्र सर्वत्र व्यक्त्यपेक्षया वैयर्थ्यं मा भूदिति प्रवर्तमानोऽन्त्यः कार्यान्तरबाधायै प्रभवति, तेन 'शङ्किता' इत्यत्र “प्रदीर्घा ." [१. ३. ३२.] 20 इत्यादिभिद्वित्वादिकार्यान्तराणि न स्युः । 'गम्यते, हन्यते' इत्यत्र मनोनिमित्तयकारस्याऽन्त्यो रः स्यात् ॥ ३६॥
शिड्-हेनुस्वारः ॥ १. ३. ४० ॥
अपदान्ते वर्तमानानां म्नां स्थाने शिटि हकारे च परे अनुस्वार आदेशोऽनु भवति । म्-पुंसि, गंस्यते; न्-दंशः, सुदिशि कुलानि, वपूंषि, धनूंषि,25 यशांसि, पयांसि, गुडलिहि, स्वनड्वांहि कुलानि । म्नामिति बहुवचनाद् बृहणमित्यत्र णत्वं, दंश इत्यादौ अत्वं च बाधित्वाऽनेनाऽनुस्वार एव भवति;