SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ३७-३८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ७५ श्शेते, तच् शेते; षट् ष्षण्डे, षट् षण्डे; तत् स्साधुः तत्साधुः; वत्स्सः, वत्सः; क्ष्षीरम्, क्षीरम् ; अप्स्सराः, अप्सराः। तत इति किम् ? भवान् साधुः । शिट इति किम् ? मथ्नाति, ख्याति ।। ३६ ।। न्या० स०-तत इत्यादि । ताभ्यां ततः, तच्छब्दस्यानन्तरपूर्ववस्तुपरामशित्वेन प्रथम-द्वितीययोरनुकर्ष इति । "शिटयाद्यस्य." [१. ३. ५६.] इति पकारस्य फकारे 5 कृते द्वितीयादपि सस्य द्वित्वे अफस्सरा इत्यपि दृश्यम् ।। ३६ ।। न रात् स्वरे ॥१. ३. ३७ ॥ रात् परस्य शिट: स्थाने स्वरे परे द्वे रूपे न भवतः । दर्शनम्, विमर्शः, कर्षति, वर्षति, वृस्या इदं वार्सम्, कृसराया इदं कार्सरम् । रादिति किम् ? तच् श्शेते, षट् षण्डे वत्स्सः । स्वर इति किम् ? कश्य॑ते, वर्ण्यते । शिट10 इत्येव ? अर्कः, वर्चः । “हदिर्हस्वरस्य०" [१. ३. ३१.] इति विकल्पे प्राप्ते प्रतिषेधः ।। ३७ ।। न्या० स०-न रादित्यादि । नरा ब्रुवन्तः सीदन्ति अस्यामिति पृषोदरादित्वात् वृसी। कर्यत इति णिगन्तस्य, एवम्-वर्ण्यत इत्यपि ।। ३७ ।। पुत्रस्यादिन-पुत्रादिन्याक्रोशे ॥ १. ३. ३८ ॥ 15 आदिनशब्दे पुत्रादिन्शब्दे च परे पुत्रशब्दसम्बन्धिनस्तकारस्याक्रोशविषये द्वे रूपे न भवतः । “प्रदीर्घाद् विरामैकव्यञ्जने" [१. ३. ३२.] इति विकल्पे प्राप्ते प्रतिषेधः । पुत्रादिनी त्वमसि पापे !, पुत्रपुत्रादिनी भव । आदिन्-पुत्रादिनीति किम् ? पुत्त्रहती, पुत्रहती; पुत्त्रजग्धी पुत्रजग्धी; “अनाच्छादजात्यादेवा" [२. ४. ४७.] इति वा ङीः । आक्रोश इति किम् ? 20 पुत्त्रादिनी शिशुमारी, पुत्रादिनीति वा; पुत्त्रपुत्रादिनी नागी, पुत्रपुत्रादिनीति वा ।। ३८ ।। न्या० स०-पुत्रस्येत्यादि-नकारान्तताऽभिव्यक्त्यर्थमादिन्निति सूत्रांशे लक्षणप्राप्तोऽपि नलोपो न कृतः । आदिन्-पुत्रादिन्नपादानेऽपि नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति न्यायात् स्त्रियामुदाहृतम्, तत्रैव प्रायेणाक्रोशसम्भ वात् ; स्त्रीवत् पुसोऽपि25 पुत्रादनाक्रोशे तत्रापि प्रतिषेधो भवत्येव-पुत्रादी भवेति । अभीक्ष्णं पुत्रानत्सीति “व्रता
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy