SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ७० ] बृहप्रवृत्ति-लघुन्याससंवलिते . [पा० ३. सू० २८.] वृत्रहणौ, दण्डिनी। “उणादयः" [५. २. ६३.] इत्यादौ स्वरूपनिर्देशात्, "अनन्तः०" [१. ४. ५६.] इत्यादौ त्वन्विधानबलान्न भवति ।। २७ ।। न्या० स०-हस्वेत्यादि । कुर्वन्नास्ते इत्यादि-नन्वत्र द्वित्वे पूर्वस्य नस्यानन्त्यत्वाद् णत्वं प्राप्नोतीत्याह-बहिरङ्गस्येति । उभयपदापेक्षत्वेनेति-वरणतीति क्विप्, "अहन्पञ्चमस्य" [ ४. १. १०७.] इति दीर्घत्वे वारण । राज३निहेति-परत्वात् प्रथमं प्लुतः, 5 "नामन्त्र्ये" [२. १. १२.] इति नलोपाभावः। प्रत्यङ् शेते इति-अत्र मा भूदनेन द्वित्वम, "प्रदीर्घाद विरामक०" [१.३. ३२.1 इत्यनेन भविष्यति, तन किमर्थमेतन्निवृत्तये स्वर इत्युच्यते ? उच्यते-यद्यनेन स्यात् नित्यं स्यात् तेन तु विकल्पेनेति तदर्थं स्वर इत्युच्यते । वृत्रहणाविति-अत्र संज्ञायां "पूर्वपदस्थाद्" [ २. ३. ६४. ] इति, असंज्ञायां. तु “कवर्गकस्वरवति” [ २. ३. ७६. ] इति णत्वम् ।। २७ ॥ अनाङ्-माङो दीर्घाद् वा छः ॥ १. ३. २८ ॥ प्राङ्- मार्जितपदसम्बन्धिनो दीर्घात् पदान्ते वर्तमानात् परस्य छकारस्य द्व रूपे वा भवतः । कन्याच्छत्रम्, कन्याछत्रम् ; कुटीच्छाया, कुटीछाया; जम्बूच्छाया, जम्बूछाया; मुनेच्छाया, मुने छाया; रैच्छाया, रैछाया; . गोच्छाया, गोछाया; नौच्छाया, नौछाया। अनाङ्माङ इति किम् ?15 आच्छाया, आच्छिनत्ति, प्रा च्छायायाः, मा च्छिदत्, “स्वरेभ्यः" [१. ३. ३०.] इति नित्यमेव । ङित्करणादेषु विकल्प एव-पा च्छायां मन्यसे, आ छायां मन्यसे; आ च्छाया मा भूत्, आ छाया मा भूत्; वाक्यस्मरणयोरयमाकारः; मा च्छिन्धि, मा छिन्धि; प्रमाच्छन्दः, प्रमाछन्दः; पुत्रो मा च्छिनत्ति, पुत्रो मा छिनत्ति । प्राङ्साहचर्येणाव्ययस्य माङो ग्रहणा-20 दिहापि विकल्प एव-प्रमिमीते इति प्रमाः, विच्, प्रमाच्छात्रः, प्रमाछात्रः । दीर्घादिति किम् ? श्वेतच्छत्रम्, वाक्छत्रम् । पदान्त इत्येव ? ह्रीच्छति ॥ २८ ॥ न्या० स०-अनाङित्यादि। पदान्ते' इति दीर्घस्य विशेषणम्, न छस्यासम्भवात्, पदान्ते हि तस्य विकारेण भाव्यम्-'शब्दप्राट्' इति । प्राङ-माङवर्जनादेव25 दीर्घादिति पदे लब्धे किमर्थं दीर्घादित्यचे ? सत्यम-पाङ-माङावव्ययौ तत्प! दासादन्यस्मादप्यव्ययाद् दीर्घादित्यपि प्रसङ्गः स्यादिति । मुने छायेति-'मुनि छाया' इति स्थिते "स्वरेभ्यः" [ १. ३. ३०.] इति द्वित्वं प्राप्नोति “आमन्त्र्ये' [ २. २. २२.] इति सिश्च, तत्रान्तरङ्गत्वाद् नित्यत्वाच्च "आमन्त्र्ये" [२. २. २२. ] इति पूर्व
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy