________________
[ पा० ३. सू० २६-२७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ६६
अवर्णात् तु परयोर्व्योरुञ्वजिते स्वरे परेऽस्पष्टौ वा भवतः । पटवु, वृक्षवु, असावु, कयु, देवायु, भोयंत्र, भोयु, भगोयंत्र, भगोयु, अघोयंत्र, अघोय; अवर्णात् त्वनुञि वा - पटविह, पटविहॅ; असाविन्दुः ; असाविन्दुः ; तयिह, तयिहॅ; तस्मायिदम्, तस्मादिम्; कयिह, कयििह ; देवायाहुः, देवायाँहुः । अनुजीति किम् ? उनि अस्पष्टावेव यथा स्याताम्, तथा चोदाहृतम् । केचित् 5 तु रुस्थानस्य यकारस्योजि परे लोपमेवेच्छन्ति - क उ आगतः, भो उ एहि, भगो उ एहि, अघो उ याहि । अपरे तु भो-भगो-घोभ्यः स्वरे नित्यं लोपमेवेच्छन्ति - भो अत्र, भगो अत्र, अघो अत्र ।। २५ ।।
न्या० स० - अस्पष्टेत्यादि - स्पर्शेरिंगजन्तात् क्त "गौ दान्त०' इति निपातनात् स्पष्टः । अपरे त्विति - काशिकाकारादयः ।। २५ ।।
""
[ ४. ४. ७४. ]
ह्रस्वान् ङ-ण-नो दुवे ।। १. ३. २७ ।।
।
ह्रस्वात् परेषां पदान्ते वर्तमानानां 'ङ् ण न्' परे द्व े रूपे भवतः । क्रुङ्ङास्ते, सुगण्णिह, पचन्नास्ते इत्यत्र तु बहिरङ्गस्य द्वित्वस्यासिद्धत्वाद् गत्वं न किम् ? प्राङास्ते, वाणास्ते, भवानास्ते, राज३ निह ।
10
रोयः ।। १.३.२६ ॥
अवर्ण-भो भगो-घोभ्यः परस्य पदान्ते वर्तमानस्य रोः स्थाने स्वरे परे यंकार आदेशो भवति । कयास्ते देवायासते, भोयत्र, भगोयत्र, अघोयत्र । रोरिति किम् ? पुनरिह । अवर्णादिभ्य इत्येव ? मुनिरत्र । स्वर इत्येव ? कः करोति, भोः करोषि ।। २६ ।।
15
न्या० स० - रोर्य इति प्रत्रानन्तरोऽप्यवर्णादित्येव नानुवर्तते, भोप्रभृतिभ्यो यकारस्यास्पष्टयकारविधानाद् इति व्यवहितोऽपि वर्णादिसमुदाय एवानुवर्तते इत्याह. अवर्ण-भो इत्यादि । ननु 'तरोरयनं तर्वयनम्, चार्वयनम्' इत्यत्रैव "रोर्यः” [ १. ३. २६. ] इति प्राप्नोति, उकारसद्भावात् नैवम् एवं कृते भोः प्रभृतिभ्यो यकारासम्भवात् “स्वरे वा ं [ १. ३. २१. ] इत्यादीनि सूत्राणि निरर्थकानि स्युः ।। २६ ।।
20
इत्येषां वर्णानां स्वरे
'कुर्वन्नास्ते, कृषन्नास्ते' भवति । हस्वादिति
ङ-ग-न इति किम् ? 25
त्वमत्र । स्वर इत्येव ? प्रत्यङ् शेते, गच्छन् भुङ्क्ते । पदान्त इत्येव ?